SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ Jain Education Intematio " करण्यव्यवहारोपपत्तिः, एकान्तवादिनाऽनेकाकारैकविकल्पस्याभ्युपगन्तुमशक्यत्वात् । न चाताश्विकमनेकत्वमिति न दोषः, एकत्वस्य तात्विकत्वेऽविनिगमात् ज्ञानात्मन्यविद्यमानस्य चानेकस्य स्वसंवेदनेनापरिच्छेदप्रसक्तेः परिच्छेदे वाऽविद्यमानाकारग्राहित्वेनाप्रत्यक्षत्वप्रसङ्गात् सद-ऽसतोरेकत्वा- अनेकत्वयोर्ज्ञानतादात्म्य विरोधेनातदाकारज्ञानवेदने साकारवादक्षतेश्च । एतद्भाज्ज्ञानवैचित्र्योपगमे च बहिरर्थवैचित्र्येण किमपराद्धम् । विवेचिततरं चैतत् इति नेदानीं प्रयासः । अपि च, शब्दार्थ- पोहयोर्जन्यजनकभावरूपवाच्यवाचक भावाभ्युपगम आकाङ्क्षादिज्ञानात् प्रागेव शाब्दधीप्रसङ्गः । पदार्थोपस्थितिस्थानीय प्रतिविम्बे नियमतस्तदक्षिणाद् नायं प्रसङ्ग इति चेत् । न, क्षणिकस्य शब्दस्य तदपेक्षाऽयोगात् ; अनन्तरोत्पन्नशब्दाकारक्षणे स्वक्षणसंयोगरूपापेक्षायोगे च हेतुधर्मस्य कार्ये संक्रमात् शब्दे नियमत आकाङ्क्षादिभानापत्तेः, निरंशस्यांशेनापेक्षाsयोगात् । अपि च, लिङ्ग-संख्यादियोगोऽप्यनन्तधर्मात्मकबाह्यवस्तुसमात्रित एव इति नापोहस्य वाच्यत्वम्, एकत्र स्त्री-पुंनपुंसकाख्यभावत्रयस्य, एकत्व-द्वित्वादिसंख्यायाश्चाविरोधात्, यथात्रिवक्षमनन्तधमाध्यासिते वस्तुनि कस्यचिद् धर्मस्य केनचित् शब्देन प्रतिपादनात् प्रतिनियतोपाधिविशिष्टवस्तुप्रतिभासस्य प्रतिनियतक्षयोपशमविशेषनिमित्तत्वेन शबलाभासानापत्तेः । अपि च, शब्दस्य बहिरर्थापतिपादकत्वेऽदृष्टेषु नदी- देश-पर्वत- द्वीपादिष्वाप्तप्रणीतत्वेन निश्चिताद शब्दात् प्रतिपत्तिर्न स्यात्, अदृष्टे विकल्पानुपपत्तेः । न च तद्विशेषा निश्चयेऽपि न कथञ्चित् ततो निर्णीतिः, प्रत्यक्षस्यापि स्वविषयप्रतिपत्तेः कथश्चिदेव संभवाद् वस्तुविषयस्य प्रत्यक्षस्यानिश्चायकत्वम्, अतथाभूतस्य च विकल्पस्य निश्चायकत्वं च वदतः सौगतस्यैव निर्विकल्पत्वादिति दिग् ॥ २६ ॥ For Private & Personal Use Only www.ainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy