SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥४१४ ॥ कारपरिणत समस्त परमाणुप्रतिभासः, तथैवानिश्चयात् । अत एव "मति श्रुतयोर्निबन्धो द्रव्येष्व सर्व पर्यायेषु" इति समानविपयत्यमक्षज - शाब्दयोस्तत्त्वार्थसूत्रकृता प्रतिपादितम् । न चावस्तुभूतसामान्यविषयत्वादस्यामामाण्यम्, एकाकारमतीतिहेतुत्वेन वस्तुभूतस्य तस्य व्यवस्थापितत्वादिति दिग् || २५ ॥ 'वाच्य इत्थमपोस्तु' इत्युक्तं निराकरोति अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते । असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः २६ अपोहस्यापि परपरिकल्पितस्य, वाध्यत्वम् - अभिधेयत्वम्, उपपत्या युक्त्या, न युज्यते । कुतः ? इत्याह- वस्तुभेदेन - वस्तुभिन्नतया, तस्यासच्चात्, विजातीयव्यावृत्तेरपि समानपरिणतिरूपतया वस्तुवाच्यत्त्रपक्षप्रसङ्गात् तुच्छस्य वस्तुना संबन्धायोगात् । विकल्पगतार्थप्रतिविम्ववाच्यत्वमधिकृत्याह- बुद्ध्या - तृतीयाया अभेदार्थत्वाद् विकल्पबुद्ध्य भिन्नस्य, तस्य अपोहस्यापि, बोधतः- अद्वयवोधात् 'भेदेनासत्वात्' इति योगः । न हि बोधमात्रवादिनोऽद्वयव्यतिरिक्तं किञ्चिदस्ति, इति कुत इष्टप्रतिभासस्तै मिरिकादीनां प्रतिभासविशेषेऽपि लोके बोधमात्रसामग्रीभिन्न कर्मतिमिरा पर केश दर्शनादिजो युज्यते, तु बोधमात्र सामग्रीतस्तस्यापरमन्तरेण वैशिष्ट्यायोगात् ? । अपि च, एवं सामान्याधिकरण्यादिव्यवहारोऽच्छित प्रवृत्तिनिमित्तद्वयवत एकस्य वहिर्भूतस्य धर्मिणोऽभावात् । न च भिन्नप्रवृत्तिनिमित्तोप र क्तककारविकल्पादेव सामान्याधि१ तत्वार्थाधिगमसूत्रे १ । २७ । २ प्रकृतस्तव के कारिका ६ । Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥। ११ ॥ ||४१४ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy