________________
सटीकः।
शाखवातासमुच्चयः ॥४१३॥
स्तबकः।
॥११॥
अन्यथा- अस्पष्टतया, दाहशब्देन श्रुतेन, दाहार्थः संप्रतीयते- विकल्पगोचरीक्रियते, अतोऽनुभवसिद्धमेवेन्द्रिय-शब्दार्थयोस्तुच्छा-तुच्छत्वमिति भावः ॥ २४ ॥
__ यथैतस्योक्तस्य न बाधकत्वं तथाहइन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् । तथाप्रतीतितो भेदाभेदसिद्ध्यैव तस्थिते
इन्द्रियग्राह्यतः- इन्द्रियग्राह्याद् धर्मात , अन्योऽपि वाच्यो धर्मः, अपिशब्दादनन्योऽपि । अतो युक्तमिदं यत्- 'शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते' इति, तदभिधेयधर्मस्य कथश्चित ततो भेदात् , अन्यथा प्रतीतिभेदानुपपत्तेः। न च शब्दार्थ नेक्षत एव, कथश्चित तग्राह्यानुविद्धस्यैव शब्दात् प्रतीतेः, यथाक्षयोपशमं तथानुभवादिति । तथा, असौ-दाहशब्दवाच्यो धर्मः, न च दाहकृत-न च दाहकरणशीलः, चशब्दाद् नादाहकृच्च । अतोऽयुक्तामद यदुक्तम्- 'अन्यथा दाहसंबन्धात्' इत्यादि, स्पर्शनन्द्रियगम्यधर्मस्य कथञ्चिदभिधेयधर्मतो भेदात् । न च शब्दादपि न तत्पतीतिरेव, अस्पष्टाकारतया प्रतीतेः, एकत्रापि प्रतिभाससामग्रीभेदात स्पष्टा-ऽस्पष्टप्रतिभासोपपत्तेः । तथादाह वेदनं वसातवेदनीयकर्मोदयादिनिमित्तम, न तु दाहसंबन्धमात्रजमिति न दोपः। रूप्ये हेतमाह- तथाप्रतीतितः- उक्तवादतरतरगर्भप्रतीतेः, भेदाभेदसिद्ध्यैव-जात्यन्तरात्मकभेदाभेदोपपत्यैव, तत्स्थितेः- अभिधेये-न्द्रियग्राह्यधर्मव्यवस्थानात । यदि चैवमपि
1 प्रकृतस्तबके कारिका २३ । ३ प्रस्तुतरूवके कारिका २५ ।
PC9%99%ESoceedede
॥४१३॥
For Private & Personal Use Only
Join Education International
www.jainelibrary.org