________________
POPIC
शास्त्रार्ता
सटीका स्तवः।
।
॥४१२॥
अन्यस्यान्यत्र समये विरोध इत्येतत् परिहरबाह--
___ A समुच्चयः सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः।वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि
सर्ववाचकभावत्वात- देशाद्यपेक्षया विलम्बितादिप्रतीतिजनकत्वेन सर्ववस्तुवाचकस्वभावत्वात् , शब्दानां चित्रHD शक्तितः- विचित्रार्थवोधनशक्तिमत्त्वात् ; वाच्यस्य च तथा- अनेकशब्दवाच्यत्वस्वभावत्वेनानेकप्रतीतिनिबन्धनानेकशक्तिम
वात् , अस्य- घटादिशब्दस्य, अन्यत्र- पटादौ, समयेऽपि- संकेतेऽपि, नाऽऽगः- नापराधो वृथानियोगलक्षणः, हिनिश्चितम् , अधिकृतप्रतीतिजनकत्वेनोभयोस्तत्स्वभावत्वात् , नियतसंकेतसहकृतस्य शब्दस्य सर्वार्थान् प्रत्यविशिष्टत्वासिद्धरनतिप्रसङ्गात् , नियतत्वस्य सहकारियोग्यताख्यस्य तनियामकधर्मान्तररूपस्य वा कार्यगम्यत्वात् । अन्यथा चक्रादिसमवहितस्य दण्डादेरपि घटान्यकार्यजननेऽविशिष्टतापत्तेः । 'कुतः पुनरेतत् स्वरूपं शब्दादेः' इति पयनुयोगे तु 'स्वहेतुप्रतिनियमात्' इत्युत्तरं न्यायविदः । न चैवं 'पटो घटपदवाच्यः' इति व्यवहारापत्तिः, यथाप्रमात्रादिभेदं तत्सत्त्वेनेष्टत्वात् । अन्यथा च तदभावादेव पौरुषेयस्य शब्दार्थसंबन्धस्य निरपेक्षत्वासिद्धः। स्वरूपयोग्यतामादाय सामान्यतः 'घटो घटपदवाच्यः' इति व्यवहारस्तु नामादिभेदभिन्नत्वाद् घटपरिणामस्य, पटादेरपि घटपदवाच्यत्वेन घटत्वावच्छेदेनैव घटवाच्यत्वस्य साकावत्वादिति दिग् ॥ २॥
अत्रैवानुक्तदोषपरिहारायाह
॥४१२॥
JOBS
For Private Personal Use Only
in Education temanona
www.jainelibrary.org