SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ EEKOOOOOOOKO GOOOKIORK A योग्यतायां संकेतादर्शिनोऽपि स्वतोऽर्थप्रतिपत्त्यविरोधादित्याशङ्क्याह-- समयापेक्षणं चेह तत्क्षयोपशमं विना।तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥२०॥ समयापेक्षणं च- संकेतप्रतिसंधान्वय-व्यतिरेकानुविधानं च, इह- शब्दस्थले, तत्क्षयोपशमं विना- शब्दार्थसंबन्धज्ञानावरणक्षयोपशमं विना, तत्कर्तृत्वेन- उक्तक्षयोपशमकर्तृत्वेन, सफलं- सार्थकम् , शाब्दबोधे शक्तिग्रहस्यैव हेतुत्वेऽपि संकेतस्य तदभिव्यञ्जकत्वेनोपयोगात् । यत्तु 'एवं शक्तिव्यञ्जकत्वाभिमतस्य संकेतग्रहस्यैव शाब्दबोधहेतुत्वौचित्यम्' इति तन्न, पदभ्यासे संकेतपननुस्मृत्यापि वाच्यताज्ञानेन शाब्दबोधोदयेन व्यभिचारात् । यत्तु 'अतिरिक्तशक्त्यभावज्ञानेऽपि शाब्दबोधोदयात् संकेतज्ञानमेव शाब्दप्रयोजकम्' इति तत्तु धर्म-धर्मिणोर्भेदाभेदवादिनां न दोषावहम् , तत्पदबोध्यत्वाकारकेच्छाविषयत्वस्य गौरव-व्यभिचाराभ्यामतन्त्रत्वात् । एनेन 'तत्तत्पदबोद्धव्यत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वं तत्तत्पदा मात्रवृत्तितत्तत्पदवाच्यत्वम्' इति नैयायिकादिमतमपास्तम् , लक्ष्यादावतिप्रसक्तत्वात् , ईश्वरमनङ्गीकुर्वतामपि वाच्यत्वव्यवहारात, लाघवाच्च तत्पदबोध्यरूपस्यार्थधर्मस्यैव तत्वात् । न चैवं लक्षणोच्छेदः, अर्थान्तरवोधार्थमाश्रीयमाणे संकेतान्तर एव तद्वयपदेशात् । युक्तं चैतत् , शाब्दबोधे शक्ति-लक्षणान्यतरत्वेन प्रयोजकत्वापेक्षया शक्तित्वेनैव तत्त्वौचित्यादिति दिग् । नन्वेवं सममस्य क्षयोपशमार्थत्वे सर्वत्र गलितावरणानां योगिनां वाचकप्रयोगार्थ तदपेक्षा न स्यात् , इत्यत इष्टापत्तिमाहयोगिनां तु न विद्यते समयापेक्षणम् , स्वयमेव वाच्यवाचकभावं ज्ञात्वा वाचकप्रयोगादिति ॥ २०॥ Jan Educaton nemanona For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy