________________
PRIO
सटीकः ।
पूरन
शास्त्रवार्ता
एवमुत्पत्तिपदार्थ एव विलीयेत, कार्यस्य प्रागपि सत्त्वेनाऽऽद्यक्षणसंबन्धरूपतंदभावात् , इत्युभयतः पाशा रज्जुः, इति चेत् । ॥२४॥
न, कथञ्चित् सद-सत्कार्यवादे दोषाभावात् , द्रव्यरूपेण प्राक्सतः पर्यायस्य द्रव्यरूपेण प्रागप्युपलम्भात् , पर्यायरूपेणाऽऽद्यक्षणसंबन्धरूपपर्यायोत्पत्तेः सुघटत्वाच्च । न चेदेवम् , उपादानकारणत्वमेव दुर्घटं स्यात् , समवायनिरासेन स्वसमवेतकार्यकारित्वलक्षणतंदसिद्धेः उपादाने कार्यमागभावोऽपि न सिद्ध्येत् , प्रतियोगित्व-विशेषणतयोःवरूपानतिरेकात् , इत्यन्यत्र विस्तरः । अत एव शोक्यो-लूकानां सत्कार्यवादे, सांख्यानां चाऽसत्कार्यवादे पर्यनुयोगा एकान्तपक्षनिवृत्त्यंशे फलवन्त एवं तान्त्रिकैरुक्ताः। तथाच संमतौ बभाण वादी सिद्धसेनः
“जे संतवायदोसे सक्कोलूआ भणन्ति संखाणं । संखा य असवाए तेसिं, सव्वे वि ते सच्चा ॥१॥" इति ॥४७॥
पराभिप्रायमाशक्य निराकुरुतेतज्जननस्वभावा नेत्यत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्वेत्तत्सद्भावेऽप्यसौ समः॥४॥
अण्वादयस्तज्जननस्वभावा न- असदुत्पादकखभावा न, ततो न "तेभ्योऽसदुत्पत्तिः । न चैतादृशस्वाभाव्येऽपि पर्यनुयोगावकाशः, 'वहिर्दहति, नाकाशम्' इत्यादिवत् स्वभावस्याऽपर्यनुयोज्यत्वादिति भावः । इति- उपदर्शितायां, अत्र
तस्या उत्पत्तेः । २ कथञ्चित्सदसत्कार्यवादामीकारः। ३ तत्- उपादानकारणम् । ४ स्वरूपाभिन्नत्वात् । ५ बौद्ध-वैशेषिकाणाम् । ६ एकान्तस्यैव दुर्नRoयत्वेन प्रतिक्षेप्तुं जैनानामिष्टेः। ७ सैद्धान्तिकैः । ८ यान् सद्वाददोषान् शाक्यो-लका भणन्ति सांख्यानाम् । सांख्याश्वासद्वादे तेषां, सर्वेऽपि ते सत्याः ॥१॥ A९ सम्मतिसूत्रे गाथा १४७ । १० अणुभ्यः ।
291COMESTEREST
काम
का
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org