SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तबकः । ॥ ११॥ शास्ववार्ता- प्रभवाः, न दोषाः-नानिष्टापादकाः, न:-अस्माकम् , न चान्येऽपि-'परमार्थंकतानत्वे' इत्यादिनोक्ताः। कुतः? इत्याह-हेतुभेद- समुच्चयः। तिः -कारणभेदेन, तद्भेदात् शब्दभेदात् : 'अतीता-जातयोश्च विद्यमानवत् स्व काले सत्त्वेन तत्र शब्दप्रवृत्तेरविरोधाच्च' इत्यपि ॥४१०॥ पूरणीयम् ॥१५॥ _ उक्तमेवोपपादयतिवन्ध्येतरादिको भेदो रामादीनां यथैव हि । मृषा-सत्यादिभेदानां तद्वत्तद्धेतुभेदतः॥१६॥ वन्ध्ये-तरादिकः- बन्ध्या-ऽवन्ध्यादिकः, भेदः-विशेषः, यथैव हि रामार्दानाम्- स्त्रीप्रभृतीनाम् , सकललोकमतीतः, आदिभ्यां मत्कुणा-ऽमत्कुणपुरुषादिग्रहः, मृषा-सत्यादिशब्दानाम् , आदिना सत्यमृषा-ऽसत्यामृषापरिग्रहः, तद्वत्-वन्ध्ये-तरादिरामादिवत् , 'भेदः' इत्यनुषज्यते; तद्धेतु भेदतः- मृषादिशब्दहेतुभेदात् , सत्यादिभाषाद्रव्यवर्गणानां भेदाभ्युपगमादिति ॥१६॥ यतश्चैवम् , अतः किम् ? इत्याह-. परमार्थंकतानत्वेऽप्युक्तदोषोपवर्णनम्। प्रत्याख्यातं हि शब्दानामिति सम्यग् विचिन्त्यताम्॥ परमार्थंकतानत्वेऽपि- वस्त्वेकगोचरत्वेऽपि, शब्दानामुक्तदोषोपवर्णनम् - दर्शनान्तरभेदिषु प्रधानादिष्वप्रवृत्त्याद्यभिधानलक्षणम् , प्रत्याख्यातं हि- निराकृतमेवः इति- एतत् , सम्यग्- माध्यस्थ्येन, विचिन्त्यताम् , प्रधानादिपदानां प्रवृत्तिनिमित्तवैकल्ये गवादिपदानां तदापादनस्यायुक्तत्वात् , अत्यन्तं मिथो भेदात् ॥१७॥ ॥४१०॥ For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy