SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । 1180011 Jain Education Int कालोsस्ति' इत्यादौ स्वस्मिन् स्वप्रतीत्यनुपपत्तिः, सांवृतत्वे तु तादृशभेदमादायोपपत्तिरिति द्रव्यम् । यदपि 'आख्यातेष्वन्यनिवृत्तेर संप्रत्ययादव्यापिन्यपोहव्यवस्था' इति तदपि न, जिज्ञासितेऽर्थे शब्दप्रयोगेणाभीष्टार्थप्रतिपत्तौ सामर्थ्यात्, उत्सर्गतोऽनभीष्टव्यवच्छेदप्रतीतेः "तथाहि पचतीत्युक्ते नोदासीनोऽवतिष्ठते । भुङ्क्ते दीव्यति वा नेति गम्यतेऽन्यनिवर्तनम् ॥ १ ॥” यच्च- '' पचति' इत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति' इत्युच्यते, तत्र स्ववचनव्याघात एव, एवकारेणान्यरूपनिषेधस्यैवोपदर्शनात् । यदपि ‘'पचति' इत्यादौ पूर्वापरीभूतावयवक्रियास्वरूपस्य साध्यत्वस्य, 'अभूद् भविष्यति' इत्यादौ च भूतादिका ल विशेषस्य प्रतीतिर पोहवादे न स्यात्, अपोहस्य निष्पन्नत्वात्' इत्युच्यतेः तदपि न, निरुपाख्ये बाह्यवस्तुत्वारोपेण निष्पन्नत्वादिधर्मारोपवदेव साध्यत्वादिधर्मारोपस्याप्युपपत्तेः सांकृतार्थप्रतिपत्तिविशेषे शास्त्रकृतनियमापेक्षणेन चानतिप्रसङ्गात् । यदपि 'विध्यादावन्यपोहनिरूपणम्, 'न न पचति चैत्रः' इत्यत्र च नञाऽपरेण नत्रा योगेनैवापोहः प्रतिषेधद्वयेन च विधिरेवावसीयते' इति तदपि न, विध्यादेरर्थस्य निषेध्यादपि व्यावृत्ततयाऽवस्थितत्वात् नञ्द्रय स्थलेऽपि नमन्तराभ्यामवसेयस्यान्यापोहस्य जागरूकत्वात् ; तदुक्तम् "नासौ न पचतीत्युक्ते गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नञि गम्यते ॥ १ ॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । तेनात्र विधिवाक्येन सममन्यनिवर्तनम् ॥ २ ॥ " यदपि 'चादीनामसंबन्धवचनत्वाद् न योगाभावेन तत्रान्यापोहस्याव्यापकत्वम्' इति तदपि न, नञयोगेऽपि तत्र For Private & Perfonal Use Only 99909opoooooooooooooooc सटीकः । स्तबकः । 11 22 11 1180011 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy