________________
छका
शास्त्रवार्ता
यच्चोयोतकरणाच्यते- 'निरंशमेकं वस्तु सर्वात्मना विषयी कृतम् , नर्शिन, इति विकल्पस्यैवानवतारः, सर्वशब्द- सटीका समुच्चयः स्यानेकार्थविषयत्वात् , एकशब्दस्य चावयववृत्तित्वात्' इति । तद् वाक्यार्थापरिज्ञानविजृम्भितम् , 'नलिशब्देन सर्वात्मना ।
स्तबकः। ॥४०६॥ तत् प्रकाशितम्' इत्यत्र 'सर्वात्मना' इत्यस्य 'स्वाभिधेयत्वव्याप्यस्वभाववत्चेन' इत्यर्थात् , कृत्स्नै-कदेशविकल्पानुपपत्त्युद्भावनस्य
तत्र वाक्छलमात्रत्वात् । विशेषणशब्देन तादृशस्यैव तद्वस्तुनोऽभिहित्वेन विशेष्यशब्दप्रयोगानुपपत्तेः, प्रयोगे वा पर्याय ताऽऽपातानः तदुक्तम् -
"अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥१॥" इति ।
अस्मत्पक्षे तु नायं दोषः, नीलोत्पलश्रुतिजनितप्रतिबिम्बाभ्यामनीला-अनुत्पलव्यावृत्तस्याध्वसितबाटं करूपस्य विकल्पप्रतिविम्बस्यानुरोधात सांकृतसामान्याधिकरण्योपपत्तेः, उभयोरभिन्न प्रतिविम्बजनकत्वरूपपर्यायवायोगात् । यदपि 'लिङ्गसंख्या-क्रिया-कालादिभिः संबन्धोऽपोहस्यावस्तुत्वादयुक्तः, न च लिङ्गादिविविक्तः पदार्थः शक्यः संबन्धेनाभिधातुम् । न च व्यावृत्याधारभूताया व्यक्तेर्वस्तुत्वात् लिङ्गादिसंबन्धात् तद्द्वारेणापोहस्याप्यसौ व्यवस्थाप्यः, व्यक्तनिर्विकल्पकज्ञानविषयत्वाल्लिङ्ग-संख्यादिसंबन्धेन व्यपदेष्टुमशक्यत्वात् , अपोहस्य तद्वारेण तव्यवस्था सिद्धेः इति तदपि लिङ्गादीनां वस्तुधर्मत्वे शोभते, न तु स्वतन्त्रेच्छाविरचितसंकेतशालित्वेन काल्पनिकत्वे । वस्तुत्वे च लिङ्गस्यैकत्र तटाख्ये वस्तुनि लिङ्गत्रययोगात् त्रैरूप्येण सदा शक्लपतिपत्तिप्रसङ्गः । विवक्षावशादेकरूपप्रतिपत्त्युपगमे च तस्यास्त्र्यात्मकवस्तुविषयताया • अनुपपत्तिः, तदाकारशून्यत्वात् , चक्षुर्विज्ञानस्येव शब्दविषयतायाः। यत्तु 'संस्त्यान-प्रसव-स्थितिषु यथाक्रमं स्त्री-पुं-नपुंसक
॥४०६॥
Jain Education
mariona
For Private & Personel Use Only
www.jainelibrary.org