SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः ॥४०॥ तस्यावस्तुत्वात् , इन्द्रियाणां च वस्तुविषयत्वात् । न चान्यव्यावृत्तं स्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यते, अन्यापोहादन्यत्र शब्द- सटीकः। वृत्तेः प्रवृत्त्यनभ्युपगमात् । नाप्यनुमानेनापोहाध्यवसायः, न चान्वयविनिर्मुक्ता प्रवृत्तिः, 'शब्द लिङ्गयोः' इत्यादिना तत्पतिषे- For स्तबकः। ॥११॥ धात्' इति तदप्यत एव निरस्तम् , स्खलक्षणात्मनोऽपोहस्येन्द्रियैरेव गम्यत्वात, अर्थप्रतिविम्बात्मनश्च परमार्थतो बुद्धिसभावत्वेन स्वसंवेदनप्रत्यक्षत एव सिद्धेः, प्रसज्यप्रतिषेधात्मनोऽपि सामर्थ्यगम्यत्वात् । यदपि 'इतरेतराश्रयदोषप्रसक्तरपोहे संकेतोऽशक्यक्रियः; तथाहि- अगोव्यवच्छेदेन गोः प्रतिपत्तिः, स चागौगोनिषेधात्मा, तत्र नत्रा निषेध्यो गौतिव्यः, अनिातस्वरूपस्य निषेद्धमशक्यत्वात् ; एवं च गोरगौपतिपत्तिद्वारा प्रतीतिः, अगोश्व गौपतिपत्तिद्वारा, इति व्यक्तमितरतराश्रयत्वम् , प्रतीते च प्राग गवि किमपोहेन ?, अप्रतीते च कथं तत्प्रत्ययः ? इति; तदाह "सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः । तत्र गौरव वक्तव्यो ना यः प्रतिषिध्यते ॥ १ ॥ स चेदगोनिवृत्तात्मा भवेदन्योन्यसंश्रयः । सिद्धश्चेद् गोरपोहाथ वृथाघोहमकल्पनम् ॥२॥ गव्यसिद्धे त्वगौर्नास्ति तदभावेऽपि गौः कुतः ? ।" इति । __ अपिच, एवं नीलोत्पलादिशब्दानामर्थान्तरनिवृत्तिविशिष्टार्थाभिधायकत्वमपि दिङ्नागोक्तं विरुद्धमेव, अनीला-ऽनुत्पलादिव्यवच्छेदरूपतयाऽभावक रूपाणां नीलोत्पलाद्यर्थानामाशराधेयभावाद्यनुपपत्तेः; तदुक्तम्- "नाधाराधेयवृत्यादि संबन्धश्चाप्यभावयोः" इति । न चानीला-ऽनुत्पलाभ्यां व्यानं वस्त्वेवार्थान्तरनिवृत्त्या विशिष्टमुच्यत इति युक्तम् । स्खलक्षणस्यावाच्यत्वात् । न च स्खलक्षणस्यान्यनिवृत्त्या विशिष्टत्वमपि युज्यते, वस्त्व-ऽवस्तुनोः संबन्धाभावात् , वस्तुयाधारत्वात् तस्य । गवि किपपोहेन ?, अमारगोमतिपत्तिद्वारा मतीतिः, मनिषधात्मा, तत्र नत्रा निषेध्या मासक्तरपोहे संके-10 Jain Education International For Private & Personel Use Only ASTwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy