________________
Postale
सटीकः। स्तबकः।
शाखबातो
भावान्तरात्मको भावो येन सर्वो व्यवस्थितः । तत्राचादिनिवृत्तात्मा भावः क इति कथ्यताम् ॥२॥ समुचयः।
नेष्टोऽसाधारणस्तावद् विशेषो निर्विकल्पनात् । तथाच शाबलेयादेरसामान्यप्रसङ्गतः ।। ३ ।। ॥४०२॥
तस्मात् सर्वेषु यद् रूपं प्रत्येकपरिनिष्ठितम् । गोबुद्धिस्तन्निमित्ता स्याद् गोत्वादन्यच्च नास्ति तत् ॥ ४॥"
इति तदपि प्रत्युक्तम् , बाह्यरूपतयाऽध्यस्तस्य बुद्धयाकारस्यैव सर्वत्र शावलेयादौ 'गौौः' इति समानरूपतयाऽवभासनात , तत्रैव भ्रान्तप्रतिपत्तृवशेन सामान्यव्यवहारात , मुख्यसामान्यसामथ्र्यदर्शनेऽन्तरुपप्लवात् , द्विचन्द्रज्ञानवत् तत्र सामान्यभ्रान्त्युपपत्तेः, बुद्धरव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् परमार्थतोऽसामान्यरूपवचेन तस्यापोहवाच्यतायां सिद्धसाधनानवकाशात । यदपि 'भ्रान्तस्य शब्दार्थत्वे वाहार्थानपेक्षत्वं स्यात्' इत्युच्यते तदपि न, पारम्पर्येण वस्तुपतिवद्धस्य भ्रान्तस्यापि विकल्पस्य माणिप्रभायां मणिबुद्धिवद् बाह्यार्थानपेक्षवासिद्धेः । यदपि 'अपोहस्य निःस्वभावत्रात , अरूपस्य परसरतो भेदाभावात् , वृक्ष-रूपादिशब्दवदाभिन्नसामान्यवचनानां गवादिपदानाम् , विशेषवचनानां च शाब लेयादिपदानां पर्यायतापत्तिः'
इति; तदपि न, भेदवदभेदस्याप्यभावेनाभिन्नार्थाभावे तत्र पर्यायत्वाऽऽसञ्जनस्य कर्तुमशक्यत्वात् , निर्बीजकल्पनायावाव्यवKo स्थितत्वात् । तदुक्तम् ,---
'रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा । विभेदोऽपि तथैवेति कुनः पर्यायता ततः ? ॥१॥
भावतस्तु न पर्याया न पर्यायस्य वाचकाः । न ह्येकं वाच्यमेतेषामनेकं वेति वर्णितम् ॥ २॥” इति । न चैकनानुगामिना विना बहुप्वका श्रुतिन नियोक्तुं शक्येति वक्तव्यम् , इच्छामात्रप्रतिवद्धत्वात् शब्दानामर्थप्रति
1४२॥
nene
For Private Personal use only