SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ तदिदमाहवाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी। तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थिते॥६॥ इत्थं- ताचिकत्वाभावे, अपोहस्तु- अपोह एव, वाच्यः- शब्दप्रतिपाद्यः । अबधारणकलमाह- न जातिः पार| मार्थिकी- अकल्पिता गोत्वादिरूपा वाच्या । कुतः ? इत्याह- तदयोगात- गोत्वादि जातेमैदा-ऽभेदादिविकलेनाघटमान त्वात् , तथा, विना भेदं-खभावत एव गोत्वाधारस्वभावलक्षणं गोव्यक्तीनाम् , तदन्येभ्यः- अश्वादिव्यक्तिविशेषेभ्यः, तथा| स्थितेः- भिन्नत्वाव्यवस्थितः, गोत्वस्य व्यापकत्वात् , तत्वेऽपि तत्र गोव्यक्त्याधेयत्वस्य स्वभावभेदनियम्यत्वादिति | भावः ॥६॥ . स्वभावभेदसच्चे दोषमाहसति चास्मिन् किमन्येन शब्दातद्वत्प्रतीतितःातदभावेनतहत्त्वं तद्भ्रान्तत्वात्तथा न किम् ? सति चास्मिन्- स्वभावभेदे, किमन्येन-गोत्वादिना कल्पितेन ? शब्दात- गवादिशब्दात्, तद्वत्पतीतितः- विशिष्टभेदवद्वयक्तिमतीतेः । पराभिप्रायमाह- तदभावे- गोस्वाभावे, न तद्वचम्- न गोत्वाधार स्वभावभेदवचम् , तत एव त - | दोपपत्तेः । अवोत्तरम् - तद्भ्रान्तत्वात- तस्य भेदस्य भ्रान्तत्वात कल्पितत्वात , तथा न किम् ?-तथाध्यवसायवशेन कल्पितं | तद्वत्वं न कथम् ? । वास्तवे ह्यस्मिन्नयं दोषो न पुनभ्रान्त इत्यभिप्रायः ॥ ७॥ For Private & Personal Use Only TATww.jainelibrary.org Jain Education inte
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy