________________
अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः। अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम्॥३॥
अर्थासंनिधिभावन- घटाद्यसंनिधावपि घटादिशब्दोत्पत्या व्यतिरेकव्यभिचारात , तदृष्टी-देवदत्ताद्यर्थदृष्टी, अन्यथोक्तितः- गोत्रस्खलनादिदशायां यज्ञदत्तादिशब्देनोक्तितो देवदत्तादिशब्दानुत्पत्याऽन्वयव्यभिचारात् , तथा, अन्यस्मिन् घटादौ पटादिशब्दस्य, अभावे चात्यन्तासति वान्ध्येयादौ वान्ध्येयादिशब्दस्य नियोगात् संकेतकरणात् , यद् यतो नोत्पत्तिस्वभावं तस्य तत्र नियोगवैयर्थ्यात् , न तदुत्पत्तिरपि- अर्थात् शब्दोत्पत्तिरपि, अलं शोभते ॥ ३ ॥
शब्दानां वास्तवार्थत्वे दोषान्तरमाहपरमार्थकतानत्वे शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥४॥
परमार्थंकतानत्वे- वास्तवैकविषयत्वेऽभ्युपगम्यमाने, शब्दानामनिबन्धना- प्रवृत्तिनिमित्तविकला, दर्शनान्तरभेदिषुदर्शनान्तरप्रसिद्धासद्भावेषु, अर्थेषु- प्रधाने-श्वरादिषु, प्रवृत्तिः शक्तिः, न स्यात् । तथा च प्रधानादिपदानामप्रत्यायकत्वं स्यात् । अनिष्टं चैतत् । न च सखण्डप्रधानत्वादिविशिष्टे शक्तिभ्रमादुपपत्तिः, गवादिपदानामिव प्रधानादिपदानामखण्डधर्मविशिष्ट एव शक्त्यनुभवादिति भावः ॥४॥
अपिच,
Jain Education
o
For Private & Personel Use Only
Plwww.jainelibrary.org