________________
॥ अहम् ।। अथैकादशः स्तबकः।
अपापायामायानुसृतमतिरभ्येत्य सदनं क्षमायां निर्मायापहृतमदमायान् गणभृतः ।
सभायामायातान् य इह जनतायां मुदमदादपायात् पायाद् वो जिनपभवीरः स सततम् ॥ १॥ प्रत्युहापोहमन्त्रः सकलजनवशीकारकृतसिद्धविद्यो दुर्नीतिव्याधिदिव्यौषधमधमजनव्यालपारीन्द्रनादः । अज्ञानध्वान्तधारारविकिरणभरो यस्य नामार्थसिद्धिं दत्ते विश्वस्य शश्वत् स भुवि विजयतामाश्वसनिर्जिनेन्द्रः ॥२॥
येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः।
ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेन-हरिभद्रमुखाः सुखाय ॥३॥ ननु 'सर्वज्ञोपज्ञादागमाद् धर्मा-ऽधर्मव्यवस्था' इत्युक्तम् , तच्च कथं युक्तम् , शब्दस्याकल्पितार्थाविषयत्वात् , शब्दाऽर्थयोर्वास्तवसंबन्धाभावाच ? इति मनसिकृत्य वार्तान्तरयुत्थापयति
Jain Educ
a
tion
For Private & Personal Use Only
www.jainelibrary.org