________________
de todo o
c
olor
o थचिदित्यर्थः । तथात्वे हि 'कठिनोऽहं, जडोऽहम्' इत्यादिप्रतीत्यापत्तिः। अथ जायत एव 'स्थूलोऽहं, गौरोऽहं' इतिवत्
'कठिनोऽहम्' इत्यपि प्रतीतिः, प्रतीयत एव च जाड्यमपि, 'मामहं न जानामि' इत्यादिना, इति किमापादितम् ?, इति चेत् ।। | न, 'कठिनोऽहम्' इत्यादिप्रतीतेभ्रमत्वात् , इदंत्वसामानाधिकरण्येनाऽनुभूयमानस्य काठिन्यादेरहत्वसामानाधिकरण्यायोगाच्च, इत्युपरिष्टाद् विवेचयिष्यते । 'मामहं न जानामि' इति प्रतीतिश्च विशेषज्ञानाभावाविषया, न तु ज्ञानसामान्याभावविषया, भावरूपाज्ञानविषया वा, ज्ञाना-ऽज्ञानयोर्विरोधात् , भावरूपाज्ञानस्याऽन्यत्र निरस्तत्वाच्चेति दिग ॥४३॥
भूतकार्यत्वे, उत्पत्तेः प्राक् सत्चा-सत्त्वपक्षयोर्दोषमाहप्रत्येकमसती तेषु न च स्याद् रेणुतैलवत्। सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥४४॥
प्रत्येकमसंहतावस्थायां, तेषु भूतेषु, असती-अविद्यमाना चेतना, नच-नैव स्यात् । किंवत् १, इत्याह- रेणुतैलवद् रेणौ तैलवदित्यर्थः । यथा तिलेषु पाग विद्यमानमेव तिलसंघातात् तैलमुत्पद्यते, रेणुषु तु मागविद्यमानं तत्संघातादपि नोत्पद्यते; | तथा भूतेषु प्रागविद्यमाना चेतना तत्संघातादपि नोत्पद्येत, तत्संघातजन्यत्वस्य तत्राऽस्तित्वव्याप्यत्वादिति भावः। चेद् यदि, भिन्नरूपेषु- असंहतेषु भूतेषु, सती विद्यमाना चेतना; तदा सर्वदोपलभ्येत, तदुपलम्भप्रतिबन्धकनिराकरणात् , आपादकसाम्राज्यादिति भावः ॥४४॥
१ चेतनाया भूतोपादेयत्वे । २ एतस्य हेतुदयस्य यथाक्रम ज्ञानसामान्याभाव-भावरूपाज्ञानप्रतिषेधसाधकत्वम् । ३ चेतनाया इति वाक्यशेषः ।
Jan Education
For Private
Personel Use Only