SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ शाखचातासमुच्चयः। ॥३९॥ सटीकः। स्तबकः। ॥१०॥ सत्तकैनिशितैः शरैरिव वरैर्मीमांसके दुर्जये लुण्टाके सुपथस्य मुष्णति धनं सर्वज्ञमस्तौजसि । तस्यैवावगमं च लुम्पति परे बाद हते सौगते साम्राज्यं जिनशासनस्य जयति न्यायश्रिया सुन्दरम् ॥१॥ विश्वस्यापि दृशोर्मदं वितनुते यः प्रातिहार्यश्रिया धर्मास्था यदुपज्ञमज्ञमनसामयाप्यवद्यापहा। दुायोत्थकुवासनां नयशतैर्लुम्पन्ति यस्यागमाः सर्वज्ञो गतिरामहोदयपदं सोऽयं कृतार्थोऽस्तु नः ॥२॥ ६४॥ . ननु युक्तमुक्तम्- 'सर्वज्ञेनाभिव्यक्तादागमाद् धर्मा-ऽधर्मव्यवस्था' इति । कवलाहारित्वे त्वस्मदादिवत् सार्वज्यमेव नो. पपद्यते, इति कथं सिताम्बराणां सर्वज्ञमूला व्यवस्था ? । न च च्छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये तत्कल्पना युक्ता; अन्यथा चतुर्जानित्वा-उकेवलित्वसंसारित्वादयोऽपि तत्र स्युः। न च देहित्वमानं तस्य भुक्तिसंपादकम् , मैथुनसंपादककर्मसत्वेऽपि सुषुप्त्यादौ वृषस्याभावेन मैथुनविरहवन् कैवल्ये इतमोहतया बुभुक्षाऽभावेन भुक्त्यनुपपत्तेः । एवं च तथाभूनशक्त्या-ऽऽयुष्ककर्मणोः सत्वेऽपि न क्षतिः। न च मोहाभावात् शरीरानुरागनिमित्तबुभुक्षाऽभावेऽपि शरीरं स्थापयितुमिच्छरश्नातीति वाच्यम्; अनन्तवीर्यस्य भगवतः शरीरस्थितिमिच्छोः प्रकृताहारमन्तेरणापि तत्स्थापनसामर्थ्याविरोधात् । न च शरीरतिष्ठापयिषापि बुभुक्षादिवदिच्छारूपत्वाद् भगवतोऽस्ति । न वा तीर्थमवर्तनवदिच्छाऽभावेऽपि स्वभावादेव भगवतो भुक्तिरिति कल्पयितुं युक्तम् ; प्रकृताहारवैकल्य एव नियतकालभाविशरीरस्थितिस्वभावकल्पनायां दोषाभावात् , भावनाविशेषोत्पनसकलक्लेशोपरतव्यापारव्यवहारलक्षणतीर्थप्रवर्तनस्वभाववत् क्लेशोपशमनार्थ प्रकृताहारस्वभावकल्पनाया अन्याय्यत्वात् । न ॥३९ ॥ For Private 8 Personal Use Only Jain Education International www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy