SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ एवंभूतोऽपीदानी न दृश्यते, अती नास्त्यवेत्याशङ्कानिवृत्यर्थमाहन चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता। संभवो न्याययुक्तस्तु पूर्वमेवनिदर्शितः॥५४॥ न चास्य- अशेषसंशयनिर्णयकर्तुः, अदर्शनेऽप्यद्य-सांपतम् , साम्राज्यस्येव- चक्रवादिराज्यस्येव, नास्तिताअभाव एव, किन्वस्तितैव । न हीदानी सामाज्यमपि (न?) दृश्यते, नच कदापि नास्तीति । स्यादेतत् संभवति तदिति न तदभावः, इत्यत्राह- संभवस्तु- 'अस्य' इति वर्तते, न्याययुक्तः- अनुकूलतकोपस्कृतः, पूर्वमेव निदर्शितः'दोषाणां हासदृष्टया' इत्यादिनेति समानमेतदिति ॥ ५४ ॥ ___ एवमनुमानातिशयज्ञानमुक्त्वा भूयोऽनुभवाहितपटुक्षयोपशमवला व्याप्त्यादिप्रतिसंधाननिरपेक्षेण प्रकृष्टमतिज्ञानेनापि तदाहप्रतिभालोचनं तावदिदानीमप्यतीन्द्रिये। सवैद्यसंयतादीनामविसंवादिदश्यते॥५५॥ प्रातिभालोचनम्- ध्यादिपरिणामविषयमनपेक्षितव्याप्त्यादिप्रतिसंधानं मानसज्ञानम् , तावच्छन्दः प्रसिद्ध्यर्थः, इदानीमपि-- अस्मिन् कालेऽपि, अतीन्द्रिये- अनागतव्याध्यादिपरिणामे, सुवैद्य-संयतादीना- निपुणभिषग्वर-परिणतयोगमुनिप्रभृतीनाम् , अविसंवादि- अर्थक्रियाक्षमम् , दृश्यते ॥ ५५ ॥ प्रकृते योजनामाह १ प्रकृतस्तबके कारिका ५२ ॥ www.jainelibrary.org For Private Personal Use Only Jain Educations
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy