________________
प्रथमं गृहीताया इव चन्द्र-तारादिस्वल्पताया उत्तरप्रवृत्तागमादिमूलतन्महत्वज्ञानेऽनुभावकत्व आकाङ्क्षादिवत्साध्यतोपरागस्याप्रामाणिकगौरवेणाप्रयोजकत्वाच्च अन्यथा 'परिणतिसुरसमाम्रफलम्' इत्यादिवाक्यश्रवणानन्तरं सुरसाम्रफलानुभवाभावेन प्रत्यनुपपत्तिप्रसङ्गात् । न च तत्र क्रियापदमध्याहृत्यैव प्रवृत्तिरिति वाच्यम् ; अध्याहारे मानाभावात् । किश्च, 'पुत्रो जातस्ते' इति श्रवणे हर्षप्रयुक्तमुखप्रसाददर्शनाद् हर्षस्य ज्ञानसाध्यत्वात् पुत्रजन्मज्ञान उपचितस्य वाक्यस्यैव हेतुत्वौचित्यात् । अन्यथा 'गामानय' इत्यादावपि प्रमाणान्तरजन्यज्ञानेनान्यथासिद्धिप्रसङ्गात् कथं न सिद्धार्थस्यानुभावकत्वम् । यदि चाप्रवृत्तिपराद् वाक्यादननुभव एव, तदा तत्र मृकतैव स्यात् , व्यवहाराभावात् । असंसर्गग्रहादेव तत्र व्यवहारोपपादने चान्यत्रापि तत एव तदुपपत्तिः किं न स्यात् । इति प्रवृत्तिवद् व्यवहारस्याप्यनुभवप्रमाणतया सिद्धं सिद्धार्थस्यानु| भावकतया ॥ ४६॥
उपसंहरबाहसर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा। धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित्॥४७॥
सर्वज्ञेन हि- सर्वज्ञेनैव, अभिव्यक्तातू- प्रकाशितात् , सर्वार्थात्- सर्व विषयात् , आगमात् , परा- मुमुक्षु-सत्-साधुपरिग्रहादुत्कृष्टा, इयं- प्रत्यक्षलक्ष्यमाणा, धर्मा-ऽधर्मव्यवस्था युज्यते, नान्यतः-नान्यस्मादपौरुषेयत्वाभिमतादागमात् , कचित्
१ क. 'गस्य प्रा'। २ क. 'वेण प्र'।
JEE
Jan Education Interational
For Private Personel Use Only
www.jainelibrary.org