SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ माखवाता समुच्चयः । ।। ३८३।३ Jain Education Inte बहुत्वस्य, आदिना तदन्येषामल्पत्वस्य वा अनिश्चितेः सर्वादर्शनेनानिश्वयात् ॥ ३८ ॥ कथश्चिद् निश्चयेऽप्याह बहूनामपि संमोहभावाद् मिथ्याप्रवर्तनात्। मानसंख्याविरोधाच्च कथमित्थमिदं ननु ? ॥ ३९॥ बहूनामपि तथाऽभ्युपगन्तॄणाम्, संमोहभावात् - मूलाज्ञानदोषात् मिथ्याप्रवर्तनात्- विगीतमत्रभ्युपपत्तेः, पारशीकादीनामित्र मातृविवाहादौ । तथा च 'शतमप्यन्धानां न पश्यति' इति न्यायाद् बहूनामप्यभ्युपगमोत्राप्रमाणमिति भावः । अभ्युपगम्यापि दोषमाह- मानसंख्याविरोधाच्च लोकस्य मानत्वे सप्तममानापच्या 'पडेव प्रमाणानि' इति विभागव्याघाताच; 'ननु' इत्याक्षेपे, इदं- 'पीपादत्रेदृशी बुद्धि:' इत्युक्तम्, इत्थं कथम् - युक्तं कृतः १ ॥ ३९ ॥ “नौतीन्द्रियार्थद्रष्टारमन्तरेण' इत्युक्तं विवेचयति— अतीन्द्रियार्थद्रष्टा तु पुमान्कश्चिद्यदीष्यते । संभवद्विषयापि स्यादेवंभूतार्थकल्पना ॥४०॥ अतीन्द्रियार्थद्रष्टा तु पुमान्- सर्वदर्शी तु पुरुषः, यदि कश्चिदिष्यते - स्वीक्रियते, ऋषभोऽन्यो वा । ततः किम् ? इत्याह- संभवद्विषयापि स्यात् - संभवदुक्तिकापि स्यात्, तदुपदेशमूलज्ञानसामर्थ्यात् एवंभूतार्थकल्पना- 'पापादत्रेहशी १ प्रस्तुतस्तव का० ३८ । २ प्रकृतस्ततके का० ३७ । For Private & Personal Use Only deepadio सटीकः । स्तवकः । ।। १० ।। ॥३८३॥ ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy