SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Polos शास्त्र वाता समुच्चयः। ॥३८१॥ सटीकः। स्तवकः] ॥१०॥ SPIRasailedias ल्पनागौरवाच । 'मन्द-तीव्रताभिसंबन्धादल्प-महत्त्वप्रत्ययसंभवे मन्दवाहिनि गङ्गानीरे 'अल्पमेतत्' इति प्रत्ययोत्पत्तिः स्यात् , तीववाहिनि गिरिसरिनीरे 'महत्' इति च प्रतीतिप्रसङ्गः' इत्यपि वदन्ति । न चात्र क्रियानिष्ठयोरेव मन्दत्व-तीव्रत्वयोः प्रत्ययः, शब्दे तु स्वगतयोरेवेति विशेष इति वाच्यम् शब्देऽपि 'मन्दमायाति, तीव्रमायाति शब्द:' इति क्रियानिष्ठयोरपि तयोः प्रतीयमानत्वात् , क्रियाधर्मस्य क्रियावत्युपचारश्च नीरेऽपि दृश्यत एव 'इदं नीरं मन्दम् , इदं तीव्रम्' इति न किश्चिदेतत् ।। वायुना प्रतिनिवर्तनात् संयोगादपि तथा, गन्धादिवत् प्रतिकूलवायुनाऽऽश्रयनिवर्तनस्य दुर्वचत्वात् , तदाश्रयस्य भवद्भिः यापकस्याभ्युपगमात् , शब्दात् शब्दोत्पत्तेश्च निरस्तत्वात् । तबिरासे कथमेक एव शब्दो बहुभिः प्रतीयते ? इति चेत् । यथैक एव चम्पकादिगन्धो बहुभिः प्रतीयते तथेति विभावय, तदवयवानां दिक्षु प्रसरणवत् शब्दावयवानामपि तदुपगमात् । चम्पकादिभ्यो निर्गता द्रव्यान्तरीभूता एव चम्पकावयवा यथावातं प्रसरन्ति न तु चम्पकोऽपि, अदृष्टवशाद् बीजायुच्छूनतायामिव नियतावयवान्तरागमनाच्च न चम्पके च्छिद्राद्यापत्तिः, न चायं शब्दे न्याय इति चेत् । न, चम्पकीयगन्धप्रत्यभिज्ञानादवयवान्तरागमकल्पने गौरवाचावस्थितस्यैव चम्पकस्य तथापरिणामकल्पनात् शब्दस्याप्यवस्थितस्यैव दिग्-विदिग्व्याप्तिसंभवात् , आगममूलश्चास्माकमयमर्थ इति दिक् । एकत्वादिसंख्यायोगादपि तथा, 'एकः शब्दः, द्वौ शब्दौ, बहवः शब्दाः' इति प्रतीतेः । न चाधारसंख्योपचारात तथाव्यपदेश इति युक्तम्, आधारस्यैकत्वाद् बहुप्वप्येकत्वव्यपदेशापत्तेः । विषयसंख्योपचारे च गगना-ऽऽकाश-व्योम- शब्दषु बहुत्वव्यपदेशानापत्तिः, गगनलक्षणस्य विषयस्यैकत्वात् । न स्याच ‘एको गोशब्दः' इति स्वमेऽपि प्रतीतिः, ॥३८१।। Jain Education www.jainelibrary.org For Private Personal Use Only ona
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy