SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः भिज्ञायां बाधकम् , तत्र मानाभावात, शब्दजनक शब्दस्य कार्यशब्दन शब्दजन्यशब्दस्य कारणशब्दनाशन नाशकल्पने गौर- सटीकः। वात् , उच्चरितशब्दस्य श्रोत्रदेशागमनकल्पनस्यैवौचित्यात् । अन्यथा कत्वादिरिशिष्टलौकिकपत्यक्षानुपपत्तेश्च । स्तबकः। यैश्चैतदुपपादनाय संप्रदायं परित्यज्य 'प्रतियोगितया शब्दनाशे विजातीयपवनसंयोगनाशत्वेन, स्वप्रतियोगिजन्य- Po॥१०॥ तासंबन्धेन नाशत्वेनैव वा हेतुत्वमुपगम्य विजातीयपवनसंयोगनाशादेव जनकशब्दनाशादेव वा शब्दानां नाशः, इति पचनसंयोगस्योत्सर्गतः क्षणचतुष्टयस्थायितया शब्दोत्पत्तिचतुर्थक्षणे निमित्तपवनसंयोगनाशात् पश्चमक्षणे शब्दनाशः, इति शब्दस्य चतुःक्षणस्थायितया न तृतीयक्षणवर्तिध्वंसप्रतियोगित्वरूपं क्षणिकत्वम् ; नापि निमित्तपवनसंयोगनाशक्षणोत्पन्नशब्दस्य क्षणिकतापत्तिः, निमित्तपवनसंयोगस्योत्पत्तिसंबन्धेन कार्यसहभावेन वा शब्दहेतुत्वात् । अवच्छेदकतया तारे शुकीयककागदी वा तादृशभावस्य हेतुत्वाद् वा; अत एव नैकावच्छेदेन सदृशनानाशब्दोत्पत्तिरपि' इति नव्यदृशा निरीक्ष्यते; तेषां बहुक्षणस्थायितामुपेक्ष्य प्रत्यभिज्ञाकदर्थनं व्यसनमात्रम् । वस्तुतो 'दुरादागतोऽयं शब्दः, समीपादागतोऽयं शब्दः' इति 'दादागतोऽयं बकुलपरिमलः, समीपादागतोऽयं बकुलपरिमल' इति घ्राणेन गन्धक्रियाविशेषवत् श्रोत्रेण शब्दक्रियाविशेषः साक्षादेव गृह्यते । इत्थमेव श्रोत्रापाप्यकारित्वाभिमानिशाक्यसिंहविनेयमतनिरासात् , क्रियाविशेषग्रहादेव दूरादिव्यवहारोपपत्तेः, दरस्थवादे श्रोत्रेण ग्रहीतुमशक्यत्वात् , दूरस्थस्यैव शब्दस्य ग्रहे दूरस्थेन महता भेयादिशब्देनाल्पस्य मशकादिशब्दस्यानभिभवप्रसाच्च । नच पवनगतव गतिः शब्द आरोप्यते, स्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तेरिति वाच्यम्, इन्द्रनीलप्रभागतेरिन्द्रनी- ३८०॥ लगत्यनुविधानवदुपपत्तेः। Jain Education in 19a For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy