SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ 'श्रोत्रेन्द्रियं द्रव्याग्राहकम्' इत्याद्यपि निरस्तम् , अप्रयोजकत्वात् । तस्याद्रव्यत्वसाधकमनुमानं च बलवता द्रव्यत्वसाधकानुमानेन बाधितमेव; तथाहि-शब्दो द्रव्यम् , क्रियावत्वात् , शरवत् । निष्क्रियत्वे च तस्य स्वासंबद्धश्रोत्रेण ग्रहणे तस्याप्राप्यकारित्वप्रसङ्गः । संबन्धकल्पनायां च श्रोत्रं वा शब्ददेशं गत्वा शब्देन संबध्येत, शब्दो वा श्रोत्रदेशमागत्य तेनाभिसंबव्येत? । नाद्यः, नभोरूपस्य श्रोत्रस्य निष्क्रियत्वेन गत्यभावात् , अपान्तरालवर्तिनामध्यन्यान्यशब्दानां ग्रहणप्रसङ्गात् , अनुवात-प्रतिवात-निर्यखातेषु प्रतिपक्ष्य-प्रतिपत्ती-पत्यतिपत्तिभेदाभावप्रसङ्गाच, श्रोत्रस्य गच्छतस्तस्कृतोपकाराद्य योगात् । नापि द्वितीयः, शब्दस्य श्रोत्रदेशागमने स्वयमेव सक्रियत्वाभिधानात् । नन्विदं स्वविकल्पजल्पमात्रम् , अस्मन्मते तु वीणायाकाशसंयोगेन स्वावच्छेदकावच्छेदन जनितेनावशब्देन दशदिक्षु निमित्तपवनतारतम्ये कदम्बगोल कन्यायेन तार-मन्दादिरूपा दश शब्दा आरभ्यन्ते, निमित्तपवनतारतम्ये तु दशदिक्षु वाचातरङ्गन्यायेनैक एव शब्द आरभ्यते, एवं तैरपि वा शब्दान्तरारम्भकमेग श्रोत्रमाप्तेः सुघटत्वाद् नानुपपत्तिरिति चेत् । नन्वेवं 'बाणादयोऽपि पूर्वपूर्वसमानजातीयक्षणप्रभवा अन्या एव लक्ष्येणाभिसंबध्यन्ते' इति किं नाभ्युपगम्यते । प्रत्यभिज्ञानाद् | बाणादौ स्थायित्वसिद्धेयं कल्पनेति चेत् । शब्देऽपि तर्हि मा भूदियम् , तत्राप्येकत्वग्राहिणः प्रत्यभिज्ञानस्य 'देवदतोचारित एवायं शब्दः श्रूयते' इत्येवमाकारेणोपजायमानस्याबाधितत्वात् । दूरत्व-नैकव्याभ्यां तार-मन्दादिभेदेन भेदे ध्रुवे साजात्यमेव प्रत्यभिज्ञाविषय इति चेत् । न, परिणामभेदेऽपि रक्ततादशायां घटस्येव परिणामिनस्तस्य सर्वथाऽभेदात् । अत एवानुश्रेण्यां विश्रेण्यां वा मिश्राणामेव पराघातवासितानामेव च शब्दद्रव्याणां श्रवणाभ्युपगमेऽपि न क्षतिः। न च क्षणिकत्वं शब्दस्य प्रत्य SOSISTER FIN For Private Personal Use Only Jan Education www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy