SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः। वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः॥३५॥ सटीकः । समुच्चयः ॥३७५॥ न चाप्यसौ- वेदः, सूपपत्तितः- सुयुक्त्या, अपौरुषेयो घटते । कुतः ? इत्याह- वक्तृव्यापारवैकल्ये- वक्तृताल्वादिव्या- १०॥ पाराभावे, तच्छब्दानुपलब्धितः- वेदशब्दानुपलब्धेः, शब्दत्वावच्छिन्न एव ताल्वादिव्यापाराणां हेतुत्वादिति भावः ॥३५।। ननूक्तयुक्त्या वर्णानां नित्यत्वाद् वक्तृव्यापारो व्यञ्जकपवनोत्पाद एवोपक्षीण इत्याशङ्कयाहवक्तृव्यापारभावेऽपि तद्भावे लौकिकं न किम्।अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया॥३६॥ वक्तृव्यापारभावेऽपि- शब्दे ताल्वायन्वय-व्यतिरेकानुविधानेऽपि, तद्भाये- अपौरुषेयत्वेऽभ्युपगम्यमाने, लौकिकं वचः किं न व:- युष्माकं द्रव्यव्यपेक्षयाऽपौरुषेयमिष्टम् । तत्रापि हि द्रव्याण्यपौरुषेयाण्येव, द्रव्यतो नित्यत्वस्य, पर्यायतश्चोत्पादव्यययोस्तत्रापि प्रामाणिकत्वात् । ईदृशापौरुषेयत्वेन लौकिकस्यापि वेदतुल्यत्वं स्यादिति निगः। किच, एवं कारणत्वाभिमतानां व्यञ्जकस्थाननिवेशे घटादावपि दण्डादीनां व्यञ्जकतयैवोपपत्तेर्गतं कार्यद्रव्यचर्चयापि, घटायुत्पाद-विनाशाकल्पनलाघवात् । अतिसूक्ष्मेक्षिकया ग्राहकविश्रामे च गतं घटादिना बाह्यतयैव । यञ्च परार्थवाक्योच्चारणानुपपत्तेनित्यत्वं वर्णानामुक्तम् , तदयुक्तम् , अनित्यस्यापि शब्दस्य धृमादेरिवावगतसंबन्धस्यार्थप्रत्यायकत्वसंभवात् , भूयोदृष्टासु । धृमव्यक्तिषु वह्निसंबन्धग्रहवत् पुनःपुनरुचरितासु शब्दव्यक्तिष्वर्थसंबन्धग्रहोपपतेः । जातावेव संवन्धग्रहो व्यक्तीनां चाक्षेप इति ॥३७५॥ For Private & Personal Use Only in Education International www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy