________________
स्वतस्त्वभङ्गो दुर्निवारः; इत्यभिप्रेत्याहतस्मान्न चाविशेषेण प्रतीतिरुपजायते । संकेतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥२९॥
तस्मात्- श्रुतिपदा , न चाविशेषेण प्रदीपादित इव रूपादौ, प्रतीतिरुपजायते । संकेतसव्यपेक्षत्वे- इष्टवाच्यविषयसंकेतमपेक्ष्येष्टार्थप्रतीतिजनकस्वभावत्वे, 'स्वत एव' इत्ययुक्तिमत् प्रदीपादितुल्यस्वतःप्रकाशकत्वभङ्गात् ।। २९ ॥
नियतसंकेतापेक्षायामपि दोषमाहसाधुर्नवेति संकेतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः॥३०॥
इतेव्र्व्यवहितसंबन्धाद् न च नैव, संकेतः- श्रुतिस्थाग्न्यादिपदानामग्न्यादिविषयोऽभिमायः, साधुः- प्रकृतयथार्थवाच्यार्थधीजनकः, नवा इति- एवमाकारा, आशङ्का निवर्तते । कुतः? इत्याह- स्वाशयाभिनिवेशतः- स्वाशयेन स्वाभिप्रायेणाभिमुखो निवेश:- तथा तथा व्याख्यारचनं ततः, तद्वैचित्र्योपलब्धेश्च- संकेतवैचित्र्यदर्शनाच्च ॥ ३० ॥
ननु व्याख्याप्यपौरुषेयी, स्मृता केवलं जैमिन्यादिभिः, इति वेदवत् तद्व्याख्यायामपि न साधुत्वाशङ्केत्याशङ्कयाहव्याख्याप्यपौरुषेय्यस्य मानाभावान्न संगता। मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः॥
व्याख्याप्यस्य- वेदस्य, अपौरुषेयी, मानाभावात्- जमिन्यादीनां स्मरणादौ प्रमाणाभावात् , न संगता, करणेऽपि
Join Educ
a
tional
For Private
Personel Use Only
www.jainelibrary.org