SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता Des 9aa चेत् । सत्यम् , उद्धोधकानामपि स्मृत्यावरणक्षयोपशमाऽऽधायकतयैवोपयोगात् तस्यैव स्मृत्यन्तरङ्गहेतुत्वात् ; विनाऽप्युद्धोधक क्षमोपशमपाटवात् झटिति स्मृतिदर्शनात् । संस्कारश्चोत्कर्षतः षष्टिसागरोपमस्थितिकमतिज्ञानभेदान्तःपाती समतिक्रान्तसंख्यातभवावगमस्वरूपमतिज्ञानविशेषजातिस्मरणार्थ न प्राग्भवीय उपयुज्यते, किन्तु स्मृतिसामान्येऽनुभवव्यापाररक्षार्थ जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, तथाविधक्रमानुविद्धस्यैव च्छद्मस्थोपयोगस्य साधनात् , कचिदपायमात्रस्य कचन धारणामात्रस्य च स्फुटत्वेऽपि दोषादन्यानुपलक्षणात् । यदाह भगवान् जिनभद्रगणिक्षमाश्रमणः- . " उप्पलदलसयवेहे ब दुबिहावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी ॥शा" इति । । तत्त्वमत्रत्यं मत्कृतज्ञानार्णवादवसेयम् । 'बालस्य स्तन्यपानप्रवृत्तिरिष्टसाधनताधीसाध्या । सा चानुमितिरूपा । सा च व्याप्त्यादिस्मृतिजन्या। व्याप्त्यादिस्मृतिश्च प्राग्भवीयानुभवसाध्याः इति “वीतरागजन्मादर्शन०" न्यायाद् भवान्तरानुगाम्यात्मसिद्धिः' इत्यपरे वर्णयन्ति । वस्तुतः स्मरणान्तरान्यथानुपपत्त्याऽपि लोकसिद्ध एवाऽऽत्मा, शरीरस्य चैतन्ये बाल्येऽनुभूतस्य तारुण्येऽस्मरणप्रसङ्गात् , चैत्रेणाऽनुभूतस्येव मैत्रेण बाल-युवशरीरयोर्भेदात् परिणामभेदे द्रव्यभेदावश्यकत्वात् । न चोपादानेनानुभूतस्योपादेयेन स्मरणादुपपत्तिः, छिन्नकरादेरनुपादानत्वेन च्छिन्नकरादेः पूर्वानुभूतास्मरणप्रसङ्गात् । न च करेण यदनुभूतं तत् खण्डशरीरोपादानापरकिञ्चिदवयवेनाऽप्यनुभूतम् । इति तद्गतवासनासंक्रमाद् नानुपपत्तिरिति वाच्यम् । प्रत्यवयवगत१ स्मृत्यावरणक्षयोपशमस्य । २ उत्पलदलशतवेध इव दुर्विभावत्वेन प्रतिभाति । समकं वा शुष्कशष्कुलीदशने विषयाणामुपलब्धिः॥१॥ Kim२०॥ ३ विशेषावश्यकभाष्ये गाथेयं २९९। ४ इष्टसाधनताधीः। ५ अनुमितिः। DOOOOOOOTOR लहाहा Jan Education International For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy