SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता- सटीकः। स्तबकः। ॥१०॥ ॥३७०॥ अत एव "तो मुअइ नाणवुष्टिं भविअजणविबोहणद्वाएं" इत्यागमोक्तिरित्यपि वदन्ति । न चैवं कृतकृत्यत्वहानिः, क्षीण- घातिकर्यकत्वेन कथञ्चित्कृतकृत्यत्वेऽपि जीवदघातिकर्मविपाकभाजनतया सर्वथा तत्वासिद्धेः, आह च भाष्यकृत् "गंतेण कयत्थो जेणोदिन्नं जिणिदनाम से । तदवंझफलं, तस्स य खवणोवाओऽयमेव जओ ॥१॥" ये तु जैनाभासाः परोक्तदोषभीता अक्षररूपाया वाचो रागनियतत्वाद् नियत्यैव मुखाद् मों वा निरित्वरी ध्वनिरूपामेव पारमेश्वरी वाचमुपयन्ति तेऽभिनिवेशलुप्तविवेकाः, ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञ श्रोतृभाषापरिणामवदक्षरपरिणामायोगात् , अव्यक्तैकरूपतया सत्या-ऽसत्यामृषदलद्वयनिष्पादकवाग्योगद्ययात् , "अद्धमागहीए भासाए भासंति" इति सूत्रविरोधात ; नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनापि परानुग्रहोपपत्तेः, ध्वनेरपि पौरुषेयतयाऽक्षररूपतया तुल्ययोगक्षेमत्वात् , अन्यथा बाह्यमतप्रवेशाच्चेत्यन्यत्र विस्तरः । यदप्युक्तम्- 'न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावारकत्वप्रसिद्धिः' इति तदपि न क्षोदक्षमम् , कुड्यादीनामेव स्वातन्त्र्येणावरणत्वासिद्धेः, तद्व्यवहितानामप्यर्थानां सत्यस्वमज्ञानेन स्वमदशायां, जाग्रदशायां च शब्द. लिङ्गा-ऽक्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकारेण प्रातिभेन च ग्रहणात् , सकलार्थग्रहणखभावे ज्ञाने प्रति. बिम्बस्वभाव आदर्श मलस्येव रागादीनामेवावरणत्वौचित्यात् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः ? इति १ ततो मुञ्चति ज्ञानवृष्टिं भविकजनविबोधनार्थतया । २ मुद्रितावश्यकनियुक्ती पृ० १४ । ३ विशेषावश्यकभाष्ये गाथा ११०३ । ४ नैकान्तेन कृतार्थों येनोदीण जिनेन्द्रनाम तस्य । तदवन्ध्यफलं, तस्य च क्षपणोपायोऽयमेव यतः॥ १॥ ५ अर्धमागध्यां भाषायां भाषन्ते । ॥३७०॥ Join Education For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy