SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ OTOSSES अन्यथा वर्तमानार्थानुमित्यादावगतः। न चातीतादेरसत्वाद् न तद्ग्रह इति शङ्कनीयम् : वर्तमानस्य वर्तमानकालसंबन्धित्वेनेवातीतादेरपि स्वकालसंबन्धित्वेन सत्वात् । अन्यथा निखिलशून्यताप्रसङ्गात् । एतेन 'अपिच, वस्तुनः' इत्याद्यपि निरस्तम् , यथाकालं वस्तुनो ध्वंस-पागभावभावेन युगपज्जात-मृतव्यपदेशानापत्तेः। यदपि 'किञ्च, सर्वज्ञकालेऽपि' इत्यादि न्यगादिः तदपि न साधु, विषयापरिज्ञाने विषयिणोऽप्यपरिज्ञानाभ्युपगमे सकलवेदार्थपरिज्ञानानिश्चये तयाख्यातार्थाश्रयणादग्निहोत्रादौ स्वप्रवृत्तिव्याघातात् , व्याकरणादिसकलशास्त्रार्थापरिज्ञाने व्यवहारिणां तदर्थज्ञतानिश्चयानुपपत्तेश्च । यदपि 'किञ्च, नित्यसमाधानसंभवः' इत्याद्यभिहितम् । तत्रापि न सुष्ठवहितम् , मन्त्राविष्टकुमारिकावद् विकल्पाभावेऽपि केवलिनो वचनोपपत्तेः । धर्मविशेषहेतुकं मन्त्राविष्टकुमारिकावचनं न विकल्पमपेक्षत इति चेत् । केवलिवचनमपि किं न तथा, अर्थावबोधस्य तत एव सिद्धेः ?; यदागमः केवलनाणेणत्थे जाउं जे तत्थ पन्नवणनोग्गे । ते भासइ तित्थयरो वइजोगसुअं हवइ सेसं॥१॥"। इत्थं च रागाद्यभावे वचनादिप्रवृत्तिरपि व्याख्याता, तदभावेऽप्यदृष्टविशेषात् तदुपपत्तेः, तीर्थकरनामवेदनार्थत्वाद् भगवद्देशनाया, "तं च कहं वेइज्जई अगिलाए धम्मदसणाइ इह" इत्याद्यागमप्रामाण्यात् । न चैवमदृष्टस्य दृष्टघातकत्वापत्तिः, दृष्टहेतुवैचित्र्यस्याप्यदृष्टनियम्यत्वात् । देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा, न रागः, सामायिकचिद्विवर्तरूपत्वात् । , केवलज्ञानेनार्थान् ज्ञात्वा ये तत्र प्रज्ञापनयोग्याः । तान् भाषते तीर्थकरो वाग्योगश्रुतं भवति शेषम् ॥ १॥ २ मुदितावश्यकनियुक्तौ पृ० १२। ३ तच्च कथं वेद्यतेऽग्लानया धर्मदेशनयेह । REPORE Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy