SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ तोऽपरोक्षत्वम्' इत्यामनन्ति । यदप्युक्तम्- 'कथं च धर्मादिग्राहिज्ञानस्योत्पत्तिः ?' इत्यादि । तदपि न पेशलम् , सर्वज्ञपणीतमागममनुसृत्याभ्यासादेव सामर्थ्ययोगेन तदुत्पत्तेः । न चैवं चक्रकावतारः, अनादित्वात् सर्वज्ञपरम्परायाः, अत एव "तप्पुब्बिया अरहया" इत्यादावनवस्थादिदोषस्यापि परिहारः । अर्थज्ञान-शब्दरूपत्वाच्चागमस्य मरुदेव्यादीनां सार्वज्यस्य वचनरूपागमाभ्यासापू कत्वेऽपि न क्षतिः, आगमार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्वतस्तत्पूर्वकत्वात् । अभ्यासेनास्पष्टस्य स्पष्टत्वायोगदोषश्चानुक्तोपालम्भमात्रम् , ततोऽस्पष्टज्ञानमुपमृद्य स्पष्टज्ञानान्तरोत्पत्तेरेवोपगमात् “नम्मि उ च्छाउमथिए नाणे" | इति वचनात् । अत एव 'प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीता-ऽनागत-सूक्ष्मादिपदार्थविषयमस्तीति सर्वज्ञत्वं स्यात्' इति मीमांसकमनोरथतरुरुन्मूलितः, अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् , इतरस्य च संशययोग्यतया स्वतन्त्रप्रवृत्त्यनुपयोगित्वात् , निमूलपरम्पराप्रसक्तः । कामादिविप्लुतविशदज्ञानवत इव भावनावललब्धविशदज्ञानवतः सर्वज्ञस्य तद्वदुपप्लुतत्वप्रसङ्गापादनं च वृथैव, भावनाबलाज्ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् , सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनस्यायुक्तत्वात् , अन्यथा सकलानुमानोच्छेदप्रसक्तः। यच्च परोक्षादपरोक्षोत्पत्त्यदर्शनमुद्भावितम् , तदज्ञानविलसितम् , परोक्षादपि तत्तास्मरणात् स्वयमपरोक्षतत्ताविषयकप्रत्यभिज्ञानस्वीकारात् । यस्तु श्रवणादेः प्रत्यक्षप्रमाकरणत्वेन प्रत्यक्षप्रमाणत्वप्रसङ्ग उक्तः, स तु 'साक्षात्कारिप्रमायाः करणं १ तत्पूर्वका अहंन्तः। २ नष्टे तु च्छादास्थिके ज्ञाने । मऋत्यनुपयोगिवन्यासजस्य स्पष्टविज्ञानस्यनागत-सूक्ष्मादिपदार्थविषय RadioSCOPENSleey Jain Education Inte For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy