________________
रणांशे 'साक्षात्करोमि' इत्यनुभवानुपपत्तेः, अनुमाना-भावप्रमागयोः समाहारे व्यापकाभाव-व्याप्याभावप्रतीत्यनुपपत्तेश्व, द्वयोर्मिथः प्रतिरोधेऽनुभवस्यैवानुपपत्तेः, अप्रतिरोधे च सांकर्यात् , तत्स्थलीयानुभवे जात्यन्तरस्वीकारे च तत्र करणान्तरस्यावश्यकत्वात् प्रमाणसंख्याव्याघातापत्तेः, एकतरवलवच्चे चाविनिगमात् । अपिच, अभावग्रहे भावानुपलब्धिवद् भावग्रहेप्यभावानुपलब्धेर्हेतुत्वात् प्रत्यक्षकथैवोत्सीदेव, घटादिग्रहेपि घटाभावानुपलब्धव्यापारात्, इन्द्रियसहकारित्वं तु तस्या उभयत्र तुल्यमिति दिग् । ततो 'नाभावप्रमाणपवृत्तिः सर्वज्ञे' इति व्यवस्थितम् ।
यच्च ‘एवं विप्रतिपन्नप्रत्यक्षं यदि' इत्यादि प्रसङ्गसाधनयुद्भावितम् । तदप्यापायापादकयोस्तद्विपर्यययोश्च व्याप्यव्या. पकभावे सिद्ध शोभते, स चाचापि न सिद्ध इति न किञ्चिदेतत् । यदपि 'यत्राप्यतिशयो दृष्टः, येऽपि सातिशया दृष्टाः' इत्या. शुक्तानुरोधेन स्वविपयस्वग्राह्य जात्यतिक्रान्तमत्यक्ष प्रत्यधि, तदपि 'दृष्टजातीय चक्षुरादय एव सर्वे पुरुषाः' इति नियमग्रहे शोभते, स एव चासर्वज्ञस्य दुर्ग्रहः । दृश्यते च चक्षुरपि केषाश्चित् प्रश्नादि-मन्त्रादिद्वारेण संस्कृतं कालविप्रकृष्टार्थग्राहकम् , मृषिकादेर्नक्तञ्चर पदंशादेश्चान्धकारव्यवहितार्थबाहकम् , अञ्जनविशेषादिसंस्कृतं च केषाश्चित् कुड्यादिव्यवहितार्थग्राहकम् , दीपावतारादौ च समुद्र-सेना-नग-नगरादिग्राहकम् , तद्वद् यदि पुरुषविशेषस्यापि कस्यचिच्चक्षुरादि धर्मादेरपि देश-कालस्वभावविप्रकृष्टस्य ग्राहकं भवति तदा को नाम दृष्टवभावातिक्रमः ?; चक्षुःश्रवसां चक्षुपैव शब्दश्रवणस्य प्रसिद्धत्वेन विषयातिकमस्याप्यदृष्टस्याकल्पनात् । कर्णच्छिद्रानुपलब्धेर्ददशूकचक्षुर्जात्यन्तरमेवेति चेत् । तुल्यमेतदुत्तरमन्यत्रापि, प्रकृष्टपुण्यसंभारजनितसर्वविच्चक्षुषो जात्यन्तरत्वात् । अभ्युपगमवादवायम् , वस्तुतो घातिकर्मक्षयाविर्भूतत्वेन केवलज्ञानस्यातीन्द्रियत्वादिन्द्रियज
in Ede
For Private Personel Use Only
www.jainelibrary.org