________________
शास्त्रवातो- समुच्चयः ॥३६६॥
सटीकः। स्तवकः। ॥१०॥
भवत्येव तच्चाक्षुषम् । । अथानन्तरितस्यापि कदाचिदन्तरितत्वात् कुड्यादिव्यवधानकालीनघटादिचाक्षुपे ज्ञानावरणप्रकृतिविशेषस्य प्रतिबन्ध कत्वेऽपि तद्दशायां तदव्यवधानकालीनचाक्षुषापत्तिवारणाय तादृशचाक्षुषे तत्तत्कुड्यादिव्यवधानाभावहेतुत्वे वपाचीस्थपुरुघसाक्षात्कारे स्वप्रतीचीकृत्तित्वसंबन्धेन कुड्यादीनां प्रतिबन्धकत्वकल्पने वा गौरवाच्चक्षुषः प्राप्यकारित्वमेव युक्तम् , चाक्षुषत्वाच्छिन्न एव चक्षुःसंयोगत्वेन हेतुताकल्पने लाघवात् , कुड्यादीनां नयनादिप्राप्तिपतिबन्धकत्वकल्पनागौरवस्य फल सुखत्वात् , तत्तक्रिया-तत्तदुत्तरदेशादीनामेव संयोगनियामकत्वेनानतिप्रसङ्गाद्, भित्यादीनां प्रतिबन्धकत्वाकल्पना वेति चेत् । न, अन्धकारादिसाधारण्येन कुड्यादीनामेकशक्तिमत्त्वेनावारकत्वकल्पने गौरवाभावात् । एतेन 'परभागेऽन्धारवति भित्यादौ चाक्षुषोदयाच्चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वाच्चक्षुषः प्राप्पकारित्वसिद्धिः' इत्यपि निरस्तम् ; कुड्यादिवदर्वाग्भागावस्थितस्यैवान्धकारस्यावरणत्वात् , अन्धकारत्वव्यवधानस्य च विषयव्याप्तस्य व्यवधानकालीनचाक्षुषप्रतिबन्धकत्वाद् नान्धकारमध्यावस्थितस्यालोकस्थसाक्षात्कारानुपपत्तिः। प्रतिबन्धकत्वं च प्रकृतिविशेषशक्त्युद्धोधकत्वमिति नानुपपत्तिः ।
प्राप्यकारित्वे च चक्षुषः शाखा-चन्द्रपसोयुगपद्ग्रहानुपपत्तिः, युगपदुभयसंयोगाभावात् । न च 'तिर्यग्भागावस्थितयोः शाखा-चन्द्रमसोयुगपत् संयोगोपपत्तिः, इति वर्धमानाक्तं निरवद्यम् , ऊर्य प्रस्नानामेव नयनरमीनां तयोस्तिर्यग्भागेजस्थानो
१ ख. ग, घ, 'त्वमात्रेण निवाहादिति तु विवेचितं प्राक्' ।
॥३६६॥
CAREERS
JainEducation int
For Private Personel Use Only
www.jainelibrary.org