SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो- समुच्चयः ॥३६६॥ सटीकः। स्तवकः। ॥१०॥ भवत्येव तच्चाक्षुषम् । । अथानन्तरितस्यापि कदाचिदन्तरितत्वात् कुड्यादिव्यवधानकालीनघटादिचाक्षुपे ज्ञानावरणप्रकृतिविशेषस्य प्रतिबन्ध कत्वेऽपि तद्दशायां तदव्यवधानकालीनचाक्षुषापत्तिवारणाय तादृशचाक्षुषे तत्तत्कुड्यादिव्यवधानाभावहेतुत्वे वपाचीस्थपुरुघसाक्षात्कारे स्वप्रतीचीकृत्तित्वसंबन्धेन कुड्यादीनां प्रतिबन्धकत्वकल्पने वा गौरवाच्चक्षुषः प्राप्यकारित्वमेव युक्तम् , चाक्षुषत्वाच्छिन्न एव चक्षुःसंयोगत्वेन हेतुताकल्पने लाघवात् , कुड्यादीनां नयनादिप्राप्तिपतिबन्धकत्वकल्पनागौरवस्य फल सुखत्वात् , तत्तक्रिया-तत्तदुत्तरदेशादीनामेव संयोगनियामकत्वेनानतिप्रसङ्गाद्, भित्यादीनां प्रतिबन्धकत्वाकल्पना वेति चेत् । न, अन्धकारादिसाधारण्येन कुड्यादीनामेकशक्तिमत्त्वेनावारकत्वकल्पने गौरवाभावात् । एतेन 'परभागेऽन्धारवति भित्यादौ चाक्षुषोदयाच्चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वाच्चक्षुषः प्राप्पकारित्वसिद्धिः' इत्यपि निरस्तम् ; कुड्यादिवदर्वाग्भागावस्थितस्यैवान्धकारस्यावरणत्वात् , अन्धकारत्वव्यवधानस्य च विषयव्याप्तस्य व्यवधानकालीनचाक्षुषप्रतिबन्धकत्वाद् नान्धकारमध्यावस्थितस्यालोकस्थसाक्षात्कारानुपपत्तिः। प्रतिबन्धकत्वं च प्रकृतिविशेषशक्त्युद्धोधकत्वमिति नानुपपत्तिः । प्राप्यकारित्वे च चक्षुषः शाखा-चन्द्रपसोयुगपद्ग्रहानुपपत्तिः, युगपदुभयसंयोगाभावात् । न च 'तिर्यग्भागावस्थितयोः शाखा-चन्द्रमसोयुगपत् संयोगोपपत्तिः, इति वर्धमानाक्तं निरवद्यम् , ऊर्य प्रस्नानामेव नयनरमीनां तयोस्तिर्यग्भागेजस्थानो १ ख. ग, घ, 'त्वमात्रेण निवाहादिति तु विवेचितं प्राक्' । ॥३६६॥ CAREERS JainEducation int For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy