SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ SO989 नात तसिद्धिः, चक्षु-विषयसंयोगेनानकान्तिकत्वात् । 'द्रव्यत्वे सति' इति विशेषणेऽप्यञ्जनविशेषेणानै कान्तिकत्वाच्च । एतेन 'रूपसाक्षात्कारासाधारणकारगं तैजसम् , रसाव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशकत्वात् , प्रदीपवत्' इत्यपि निरस्तम् । 'अञ्जनादिभिन्नत्वे सति' इति विशेषणदाने चाप्रयोजकत्वात् , अञ्जनादिवच्चक्षुपोऽतैजसत्वेऽध्यक्षतेः, चक्षुः-प्रदीपयोरेकया जात्या व्यञ्जकत्वासिद्धेश्च । । अथ चक्षुषोऽमाप्यकारित्वे कुड्यादिव्यवहितस्यापि ग्रहणं स्यात् , असंनिहितत्वाविशेषात् , योग्यता च स्थैर्यपक्षे न परावर्तत इति चेत् । हन्त ! एवं तवापि कथं नायं दोषः, स्फटिकादिव्यवहितग्रहणेऽप्यतिप्रसङ्गस्य दुनिर्वारत्वात् , स्फटिकादिकं निर्भिद्य विषयदेशं यावद् नायनरश्मीनां गमने च तूलपटलादेस्तैः सुतरां सुभेदत्वात् , तूलपटलायन्तरितस्याप्युपलम्भमसङ्गात् । यत् पुनरुदयनेनोक्तम्- 'स्फटिकाद्यन्तरितोपलब्धिः प्रसादस्वभावतया स्फटिकादीनां तेजोगतरपतिबन्धकतया प्रदीपप्रभावदेवोपपन्ना' इति । तद् दूषितं वृद्धैः- प्रसन्नतावन्मूर्तद्रव्यकृतगत्यप्रतिबन्धस्य काप्यदर्शनात , तूलादिना जलादिगत्यप्रतिबन्धस्य प्रशिथिलावयवारभ्यत्वनिमित्तकस्यैव दर्शनात् । स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्त्वा प्रसरन्ति, किन्तु तत्संपर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव तथापरिणतः सर्वतः प्रसरति । अत एव पीतरक्तादिकाचकूपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते । अथ यथा पारदस्याऽयस्पात्रभेदे सामर्थ्यम् , न पुनरलावु| मात्रभेदे, तथा लोचनरोचिषामपि स्फटिकादिभेदे शक्तिर्भविष्यति न तूलपटलभेद इति चेत् । न, प्रत्यभिज्ञावाधात् । तस्मात ol कुड्याद्यन्तरितचाक्षुषजनकक्षयोपशमाभावादेवामदादीनां न तदन्तरितचाक्षुषम् , तादृशक्षयोपशमवतामतिशयितज्ञानिनां तु in Educanina For Private Personal use only alww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy