SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Raceclope मानस्य तत्कार्यता स्यात्' इति निरस्तम् । तथाहि-तत्रापि यदि रासभस्य तत्र प्रागसत्वम् , अन्यदेशादनागमनम् , अन्याकारणत्वं च निश्चेतुं शक्येत तदा स्यादेव कुम्भकारकार्यता, केवलं तदेव निश्चेतुमशक्यामिति । द्वितीयेन यत्संनिधाने प्रवर्तमानं तत्कार्य दृष्ट तावतां मध्ये यस्याभावात् तद् नोपलभ्यते तत्र तत्कार्यत्वं निश्चीयते । न चाग्नि-काष्ठादिसंनिधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽस्ति, अग्न्यादौ त्वपनीते भवत्यनुपलम्भः । इति परस्परसहितौ प्रत्यक्षा-ऽनुपलम्भौ तन्निबायको । सर्वकालमनिसंनिधाने भवतश्च धूपस्यानग्निजन्यत्वं कदाचिदजन्यत्वेनाहेतुफत्वेन, अदृश्यहेतुकत्वेन वा शक्येत, तत्र कादाचित्कत्वा-ऽग्न्याद्यन्वयानुविधायित्वज्ञानेन तन्निवृत्तिरिति दिग् । न चायं प्रकारोऽसर्वज्ञत्व-वक्तृत्वयोः संभवति, असर्वज्ञत्वधर्मानुविधानस्य वचनेऽदर्शनात्; तथाहि- असर्वज्ञत्वं यदि पर्युदासेन किश्चिज्ज्ञत्वमुच्यते तदा तद्धर्मानुविधानादर्शनाद् न तजन्यता वचनस्य । न हि किञ्चिज्ज्ञत्वतरतमभावाद् वचनस्य तरतमभाव उपलभ्यते, किश्चिज्ज्ञत्वपकर्षवत्स्वत्यल्पविज्ञानेषु कृम्यादिषु वचनोत्कर्षानुपलम्भात् । यदि च प्रसज्यमा तिषेधेनासर्वज्ञत्वं सर्वज्ञत्वाभाव उच्यते, तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात् , न च कदाचनापि तत् तत्रोपलभ्यते, ज्ञानातिशयवत्स्वेव सकलशास्त्रव्याख्यातृषु वचनातिशयदर्शनात् । अतो ज्ञानप्रकर्षतारतम्यरूपज्ञानधर्मानुविधानदर्शनात तत्कार्यता, धूमस्येवाग्न्यादिसामग्रीगतसुरभिगन्धाद्यनुविधायिनोऽग्न्यादिजन्यता, इति यथोक्तपत्यक्षा ऽनुपलम्भाभ्यामेतावद्व्यापारकज्ञानस्य स्पष्टताननुभवेनोहाख्येन प्रमाणान्तरेण व्यवस्थाप्यत इति । यद् यनिश्चिताविसंवादि वचनं तत् तदविसंवा. दिज्ञानविशेषपूर्वकतां विना नोपपन्नम् , इत्यात्मन्येवासकृद् निश्चितम् , इत्यविसंवादिवचनविशेषोऽविसंवादिज्ञानवन्तं पुरुष For Private Personal Use Only Narijainelibrary.org Jain Education inte
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy