SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ तर झटित्येव सदृशपिण्डदर्शन उपमितिर्न स्यात् , अनुभव-स्मरणोत्तरमेव प्रत्यभिज्ञानोपगमादिति चेत् । न स्यादेव यदि । KI श्रुतोपयोगानुपरमः, तदुपरमे तु स्मृतिसंपच्या स्यादेवेति दिग् ॥ १६ ॥ अर्थापत्यापि तद्ग्रहं प्रतिपादयितुमाहशास्त्रादतीन्द्रियगतेरापत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते॥१७॥ शास्त्रात्- वेदात् , अतीन्द्रियगतेः- धर्मा-ऽधादिपरिच्छेदात् , अर्थापत्यापि- परमार्थनीत्या, गम्यते सर्वज्ञः । न हि तद्वाच्यवाचकसाक्षात्कारिव्यतिरेकेण सम्यक्शास्त्रादतीन्द्रियार्थगतिरित्यर्थात् तत्सिद्धिरिति । इत्थं चैतदङ्गीकर्तव्यम् । अन्यथा, तत्र- अतीन्द्रियार्थे, नाश्वासः- 'इदमित्थमेव' इत्येवम् , छमस्थस्य- अक्षीणावरणस्य प्रमातुः, उपजायते, वक्ष्यमाणरीत्या शक्तितात्पर्यनिश्चयाभावात् , निश्चितेऽप्यावरणदोषात संशयाद्युत्पत्तेश्च । ज्ञानावरणप्रकृतिकवाज्ज्ञानावरणकर्मणः सर्वज्ञमूलER कत्वनिश्चयाच तन्निवृत्तिः सुघटा, "तैमेव सच्चं" इत्याद्यागमपापाण्यात् । वेदमूलकत्वेन तु न तन्निवृत्तिः, वेदमूलकत्वे. ऽव्यभिचारित्वव्याप्यत्वस्य वेदेनाबोधनात् । अन्यतश्चानाश्चासादिति स्फुटीभविष्यत्युपरिष्टात् । एवं वचनविशेषान्यथानुपपतिरूपयाप्यर्थापत्या सर्वज्ञसिद्धिर्भावनीया । अथासर्वज्ञत्व-वक्तृत्वयोर्वति-धूमयोरिव नियतानुकृतान्वय-व्यतिरेकत्वेन हेतुहेतुमद्भावात् कथमेतत् ? । न च विवक्षा1 तदेव सत्यम् । ब Jain Education www.jainelibrary.org For Private Personal Use Only na
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy