SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ शाम्रवार्ता- समुच्चयः। ॥३६०॥ सटीकः। स्तबकः। ॥१०॥ अत एव श्रुतनिश्रितादिमतिज्ञानव्यवस्थापि संगता, तत्र श्रुतानुसारानपेक्षणादित्यन्यत्र विस्तरः । अथ झटिति प्रचुरा च तथाविधा प्रवृत्तिरन्यथानुपपद्यमाना स्वतःप्रामाण्यज्ञप्तिमाक्षिपतीति चेत् । न, अन्ययेवोपपत्तेरिष्टोपायताज्ञानादेझटिति सियादिनन झटिति प्रवृत्त्यादिसंभवात् , तत्र प्रामाण्यग्रहस्य कचिदप्यनुपयोगात् , उपयोगे वा 'खतः' इति पक्षपातायोगात् । स्यादेतदनभ्यासदशायां प्रामाण्यसंदेहादपि प्रवृत्तेः किं प्रामाण्यनिश्चयप्रयोजनम् ? इति । तत्र बदन्ति-तद्विषयसंशयापगम एव प्रयोजनम्, इति किं प्रयोजनान्तरनिरूपणप्रयासेन ? । तत् प्रयोननं किम् ? इति चेत् । अभ्यास एव । संदेहात् प्रवर्तमानस्य कथं प्रेक्षावत्त्वं स्यात् ? इति चेत् । न, कथञ्चित् प्रेक्षावरणक्षयोपशमादासादितप्रेक्षावयपदेशस्यापि संदेहादिदशायां तदभावादतथाव्यपदेशात् । उक्तं च "प्रेक्षावत्ता पुन या कस्यचित् कुत्रचित् कचित् । अप्रेक्षाकारिताप्येवमन्यत्राशेषवेदिनः ॥ १॥” इति । अयं भावः- तृणारण्यादिस्थले बहाविव प्रामाण्यसंशय-निश्चयस्थले प्रवृत्तौ विशेषादर्शनात् विशिष्य प्रवृत्तौ तयोर्हेतुत्वं न कलप्यते चेत् , तथापि प्रेक्षावरणक्षयोपशमभावा-ऽभावाभ्यामर्थतस्तयोः प्रेक्षावद-ऽप्रेक्षावत्मवृत्तित्वविशेषोऽनिवारित एव । न च सकम्पत्व-निष्कम्पत्वयोः प्रवृत्तिगतविशेषधर्मयोरनुभवात् तदवच्छि नयोरेव हेतुत्वमिति निरवद्यम् । कम्पा-कम्पयोरपि फलानवश्यंभावसंभावनाजनितभय-तदभावनिमित्तत्वात् स्वाभाविकविशेषासिद्धेः । किञ्च, प्रामाण्यानिश्चयेऽपि कोट्यस्मरणादिना संशयाभावाद् निष्कम्पप्रवृत्युपपत्तेपभिचारादपि न तत्र प्रामाण्यनिश्चयस्य हेतुत्वम् , प्रेक्षापूर्वप्रवृत्तौ तु बाध ॥३६०॥ Jain Education S onal For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy