SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ADMINION सर्वज्ञप्रमायां सम्यग्दर्शनादिगुणापेक्षगादुत्पत्तौ परतस्त्वम् , ज्ञप्तौ तु सर्वज्ञज्ञानप्रामाण्यस्य स्वाश्रयेणैव ग्रहणात् स्वतस्त्वमेव । अत्र प्रामाण्यज्ञप्तौ स्वतस्त्व-परतस्त्वयो,दिनां विप्रतिपत्तिः। तत्र 'प्रामाण्य स्वाश्रयणैव गृह्यते' इनि प्राभाकराः; स्वानुव्यवसायिना' इति मुरारिमिश्रा, 'स्वजन्यज्ञाततालिङ्गकानुमित्या' इति भाट्टाः । इत्थं च स्वतस्त्ववादिनाममामाण्याग्राहक यावज्ज्ञानग्राहकसामाग्रीग्राह्यत्वमभिमतम् , परतस्त्ववादिना तु नैवम् । तत्र ज्ञानस्याखसंविदितत्वस्य ज्ञाततायाश्च निरासाद मिश्रमतम् , भट्टमतं चासंभवदुक्तिकम् । 'ज्ञानधर्मत्वाज्ज्ञानप्रामाण्यं स्वत एव गृह्यताम् । अन्यथा ज्ञानत्वस्याप्यग्रहपसङ्गात् । न च पापाण्यायोग्यम् , तद्वति तत्मकारकत्वरूपस्य तस्य योग्यत्वात् , प्रकारतादेर्शानरूपत्वात्' इति प्राभाकरमतमपि न रमणीयम्; स्वधर्मस्यापि सर्वस्य खेनाग्रहात् । अन्यथा सार्वयमसङ्गात् । यदि च मामाण्यं स्वत एव गृह्यत तदा ज्ञानप्रामाण्यसंशयो न स्यात् , ज्ञानग्रहे धैर्मिज्ञा. नाभावात् ,तद्ग्रहे च प्रामाण्यनिश्चयात् , निश्चिते संशयायोगात् । न च निश्चितेऽपि प्रामाणे प्रमाणा-ऽप्रमाणसाधारणज्ञानत्वदर्शनादेतदुदय इति सांप्रतम् , साधक-बाधकप्रमाणाभावमवधय समानधर्मदर्शनादेव संशयोदये तदनुच्छेदप्रसङ्गात् । अथ निश्चितेऽपि प्रामाण्ये दोषात् तत्संशयः, तस्योत्तेजकस्थानीयत्वादिति चेत् । किमर्थमेषा कल्पना ? [प्रामाण्यग्रहहेतु. समाजोपनिपातान्यथानुपपत्तेरिति चेत् । न, स्वापाकाश्ये प्रकाश्यघटितसंबन्धनावृत्तित्वादिरूपे प्रमेयाव्यभिचारित्वलक्षणे प्रामाण्ये विषयांशऽभ्यासाख्यक्षयोपशमव्यङ्ग्यत्वादनभ्यासदशायां प्रामाण्यग्रहसामग्न्यसिद्धेः । यत्र च स्वांशे प्रामाण्पग्रह १ क. 'प्रभाकरः' । २ ख, ग, घ. च. 'सायनेति' । ३ 'धर्माज्ञा' इति पाठो युक्तः स्यात् । a yajaale JainEducation in For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy