SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ समुच्चयः ॥३५६॥ वयनुमाने पक्ष-दृष्टान्तहेतु-साध्यव्यक्त्योरत्यन्तवलक्षण्याननुभवात् सामान्योपग्रहेणैा दोषोद्धारः, व्याप्तिवलात सामान्यसिद्धावपि सटीक पक्षधर्मताबलाद् नियतविशेषसिद्धरित्युपगम्यते, तदा प्रकृतेऽपि तुल्यम् । न चात्राप्रयोजकत्वम् , विपक्षवाधकतर्काभावादिति R: स्तवः । वाच्यम्। 'ज्ञानं साश्रयम् , गुणत्वात् , रूपादिवत्' इत्यादाविव बाधकाभावे निरुपाधिसहचाररूपस्यैव तर्कस्य सत्चात , ॥१०॥ अन्यथेशानुपानसहस्रोच्छेदात् । यदि चात्र गुणा-ऽऽश्रययोः कार्यकारणभाव एव परम्परया तर्कः, तदा प्रकृतेऽपि धर्माद्यध्यक्षज्ञानयोः स एवाश्रीयताम् , विना सर्व धर्माद्यारिज्ञानस्यान्यतो व्यवस्थापयिष्यमाणत्वात् । ईदृशप्रत्यक्षाश्रयं परिशेषयनाह- कस्यचिदिति, अस्मदादीनां बुद्धादीनां च च्छ अस्थत्वात् , दृष्टे टविरुद्धभाषित्वाचाहत्येव धर्मादिसाक्षात्कर्तृत्वविश्रामादिति भावः । तेन न साध्यासिद्धिः. इष्टासिद्धिा, साध्यकोटौ विशिष्यानिवेशात , परिशेषस्य विशेषतर्पवसायित्वाच्चेति द्रष्टव्यम् । सर्वज्ञवादिभिरपि कैश्चित् सर्वज्ञः कतिपयेष्टार्थ येवा धुपगम्पते, न तु विश्वष्टा, यदुक्तम्-- "सर्व पश्यतु वा मा वा तच्चमिटं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ १॥" तथा-- ___“सर्वं पश्यतु वा मा वा इष्टमर्थ तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् गृध्रान् प्रपूजय ॥ १॥” इति । तदभिमतनिरासपूर्वकस्वाभिमतसिद्ध्यर्थं पक्षविशेषणमाह- सर्व एवेति । न चैवं घटादेः पक्षपविष्टत्वे सपक्षत्वानुपपतिः, तदप्रविष्टत्वे च 'सर्व एवं' इत्यसिद्धमिति वाच्यम् ; पक्षपविष्टत्वेऽपि निश्चितसाध्यधर्मत्वेन सपक्षत्वाविरोधात् , तत्र ॥३५६॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy