SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- इष्टा-पूर्तादिभेदोऽस्मात् सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः ॥७॥ सटीक समुच्चयः। o स्तबकः। ॥३५॥ इष्टा-पूर्तादिभेदः, अस्मात्- वेदात , सर्वलोकमतिष्ठितः- सर्वजनसिद्धः। ननु स्वर्गादाविष्टा-पूर्तादिभेदधर्मस्य कथं ॥१०॥ सिद्धिः, सर्वज्ञाभाव आदिसंप्रदायाप्रवृत्तेः ? इत्यत आह- व्यवहारप्रसिद्ध्यैव- व्यवहारस्यानुष्ठानस्य प्रकृष्टाऽनादिपरम्पराप्रयोज्या या सिद्धिस्तयैव, तथा च सर्ग-प्रलयाभावात् प्रवाहविच्छेदाभावाद् नाद्यसंप्रदायाप्रवृत्तिरिति भावः । कथं व्यवहारोऽनादिः ? इत्यत्र निदर्शनमाह- यथैव दिवसादयः- यथा दिवसादयो दिवसादिपूर्वका एव दृश्यन्ते तथा व्यवहारोऽपि व्यवहारपूर्वक इति भावः ॥७॥ इष्टादिस्वरूपमाहa ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः। अन्तर्वेद्यांतु यदत्तमिष्टं तदभिधीयते ॥८॥ ऋत्विग्भिः- यजमानसहायैः, मन्त्रसंस्कारैः पूतं सद् यद् ब्राह्मणानां समक्षतः-प्रकृत-प्रतिग्रहीत्रतिरिक्तब्राह्मणानां प्रत्यक्षम् , अन्तर्वेधां वेदीमध्य एव, दत्तं-हिरण्यादि, तदिष्टमभिधीयते ।। ८॥ तथा ॥३५४॥ वापी-कूप-तडागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ॥९॥ For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy