SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ शानवातासमुच्चयः सटीकः। स्तवकः। ॥१०॥ पत्तेरभावभ्रमकरणवाभावप्रमाकरणत्वमपीन्द्रियस्यैवेत्याशङ्कनीयम् ; दोषसाहित्यरूपदुष्टताया अनुपलब्धावपि संभवात् । अथाधिकरणविशिष्टाभावधीनेन्द्रियजा, अभावधीत्वात नानुपलब्धिकरणिका, भावधीत्वात् । नोभयजन्या, प्रमाणयोर्विरोधात् , अविरोधे सांकर्यात् । इतीन्द्रियमेव विशिष्टग्राहि स्वीकार्यम् । न च घ्राणोपनीतसौरभेण चन्दनस्येवानुपलब्धिगृहीतेनाभावेन भूतलस्यापि चक्षुषैव ग्रहः, विशेषणभूताभावग्राहकतयाऽनुपलब्धेः स्वीकारादिति वाच्यम् , तथापि प्रतियोगिविशिष्टाभावग्रहस्यानुपलब्ध्या संभवादिति चेत् । न, अनुपलब्धिजन्य एव विशिष्टज्ञाने ज्ञानोपनीतयोरधिकरण-प्रतियोगिनोविशेष्यतया विशेषणतया च भावग्रहसामग्रीमहिम्ना भानादिति दिग् । तदेवमभावप्रमाणात् सर्वज्ञाभाव एव सिद्ध्यतीति सिद्धम् । एवं 'विप्रतिपन्नप्रत्यक्षं यदि सूक्ष्माद्यर्थग्राहकं स्यात् , प्रत्यक्षं न स्यात्' इत्यादि प्रसङ्गसाधनमपि द्रष्टव्यम् । न च गृध्रादीनां चक्षुरादिज्ञानेऽपूर्वदर्शित्वाधतिशयदर्शनाद् नराणामपि प्रज्ञा-मेधादिभिस्तदर्शनात् कस्यचिदतीन्द्रियार्थद्रष्टुत्वेनाप्यतिशयः स्यादिति संभावनीयम् , गृध्रादीनामपि स्वविषय एव रूपादौ चक्षुरादेर्दरदर्शित्वादिविशेषदर्शनात् , विषयपरित्यागेन रूपादौ श्रोत्रादिवृत्तरतिशयम्यादर्शनात , सर्वज्ञे चक्षराद्यविषयमूक्ष्माद्यर्थद्रष्टत्वासिद्धेः । प्रज्ञा-मेधादिभिरपि नराणां स्तोकस्तोकान्तरत्वेनैवातिशयदर्शनाद् विषयान्तरे प्रकर्षपर्यन्तं च तददर्शनादुक्तासिद्धेः तदुक्तम् । “यत्राप्यतिशयो दृष्टः स स्वार्थानतिलानात् । दूर-मूक्ष्मादिदृष्टौ स्याद्, न रूपे श्रोत्रवृत्तितः ॥१॥ येऽपि सातिशया दृष्टाः प्रज्ञा-मेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ २॥ १ इतः 'संभवात्' इत्यन्तः पूर्वपक्षः। २ ख.ग.प.च. 'स्वोका'। ३ मुद्रितश्लोक० पृ० ८२ । Haotos ॥३५॥ Jan Education inte For Private Personal Use Only Alww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy