SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ ETTERसहरकारक पलम्भानुमानसंभवात् । 'वायौ रूपाभावं पश्यामि' इति धीस्तु भ्रान्तैव । अथानुपलम्भे विशेषाभावाच्चक्षुषाऽभावग्रह आलोको हेतुर्न तु त्वचेति कुतः ? इति चेत् । सत्यम् , चक्षुरादाविवालोकादेरप्यधिकरणज्ञानविशेष एवोपयोगात्, अभावज्ञानेऽनुपलम्भविशेषकृतविशेषाभावेऽप्यधिकरणज्ञानविशेषकृतविशेषोपपत्तेः । अत एव 'घटाभावं पश्यामि' इत्यप्यविगानं समर्थितम् , 'पश्यामि' इति विषयताविशेपे संनिकर्षदोषविशेषादिवदधिकरणज्ञानविशेषस्यापि नियामकत्वात् । न चैवं गौरवम् , अभावज्ञान आलोकादिहेतुत्वाकल्पनलाघवात् । न चाज्ञातकरणकत्वादभावज्ञानमपरोक्षमित्यप्याशङ्कनीयम् , कचिज्ज्ञाताया एवानुपलब्धेः करणत्वात् । तथाहि- 'यत्र गृहाद् निर्गतश्चैत्रस्तत्र किं मैत्र आसीत् ?' इति केनापि पृष्टः क्षणं ध्यात्वा वदति'नासीत् तत्र मैत्रः' इति । तत्र मानास्तिताबुद्धौ ज्ञातैव सा करणम् । न हीयं स्मृतिः, गृहसंनिकर्षकाले मैत्रास्मरणेन तदभावाननुभवात् । नापि प्रत्यक्षम् , गृहासनिकर्षेऽपि जायमानत्वादिति । 'प्रकृताभावज्ञानं भावभूतकरणसचिवमनोजन्यम् , बहिर्विषयकालौकिकेतरज्ञानत्वात्' इति चाप्रयोजकम् । अथ यद् यत्पतियोगिग्राहकं तत् तदभावग्राहकम् , यथाऽनुमानादिकम् , भवति चेन्द्रियमपि प्रतियोगिग्राहकम् , अतस्तदभावग्राहकमिति चेत् । न, वाच्यताग्राहकोपमाने व्यभिचारात् । न च वाच्यतातिरिक्तं प्रतियोगिनो विशेषणं देयम् , तथापि प्रतियोगिग्राहकत्वस्य सदभावग्राहकत्वेऽतन्त्रत्वात् , अनन्यथासिद्धत्वस्योपाधित्वाच्च । न च व्यापारेणाधिकरणप्रत्यक्षेण, इन्द्रियस्य संयोगादिनेव नान्यथासिद्धत्वमिति वाच्यम् ; अभावज्ञान इन्द्रियजन्यत्वसिद्धौ तद्वंटितैतव्यापारत्वसिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयात् । न चाभावभ्रमे दुष्टकरणजन्यत्वावश्यकत्वादिन्द्रिय एव पित्तादिना दुष्टताया उप Jan Education Inteman For Private Personel Use Only hellorary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy