________________
शाखवातासमुच्चय: ॥३५०॥
न चैष तस्य धर्मत्वं पदवत् प्रतिपद्यते' ।" इति ।
- सटीकः। ततो 'नास्ति' इति ज्ञाने फले प्रतियोगिग्रहणपरिणामाभावरूपम् , हानादिबुद्धिरूपे च फलेऽन्यवस्तुज्ञानरूपमभावाख्यं स्तबकः । प्रमाणमष्टव्यम् । तदुक्तम्--
O॥१०॥ "प्रत्यक्षादेरनुत्पत्ति प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वाऽज्यवस्तुनि' ॥१॥" इति ।
न चैवमभावज्ञान इन्द्रियान्वय-व्यतिरेकानुविधानं न स्यादिति शङ्कनीयम् , तस्याधिकरणग्रहणोपक्षीगत्वात , अधिकरणग्रहण-प्रतियोगिस्मरणयोस्तत्र हेतुत्वात् । तदुक्तम्--
"गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ १॥" इति ।।
न चाधिकरणज्ञानस्य हेतुत्वेऽन्धस्यापि त्वगिन्द्रियोपनीते घटादौ नीलाद्यभावग्रहः स्यादिति वाच्यम् । प्रतियोगिग्राहके। न्द्रियजन्याधिकरणज्ञानस्य तथात्वात् । न चैवं त्वगिन्द्रियोपनीते वायौ रूपाभावप्रतीत्यनुदयप्रसङ्गः, रूपानुपलम्भेन तदभावानुमानात् । न च हेतोरपि दुर्घहत्वम् , उपलम्भस्य तवातीन्द्रियतया तदभावस्याज्ञातानुपलब्ध्यगम्यतया ज्ञातानुपलब्धिगम्यत्वेऽनवस्थानात ; प्राकट्याभावस्यापि रूपाभावतुल्यतया तेन तदनुमानायोगात्; काय-वाग्व्यवहाराभावेऽप्युपेक्षाज्ञानसत्त्वाद् व्यवहाराभावेनापि तस्याननुमेयत्वादिति वाच्यम् , मनोजन्यवायुज्ञानसत्त्वात् , पाकव्याभावेन मनोग्राह्येण रूपानु. मुद्रितश्लोक० पृ० ४८४ । २ मुद्रितश्लोकवा० पृ० ४७५। ३ सप्तम्यन्तम् , एवमुत्तरत्रापि । ४ मुद्रितश्लोकवा० पृ. ४८२ ।
॥३५॥
साजरा
Jain Education
on
:
For Private Personal use only
www.jainelibrary.org