SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ COIDIODADDRRIPPAPERS जानकापसावरपरकाATE ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥११॥" इति । फलितमाह- प्रमाणपञ्चकाऽवृत्तेः- पश्चानामपि प्रमाणानां विधिग्राहिणामप्रवृत्तेः, तत्र- सर्वज्ञे, अभावप्रमाणता- अभावप्रमाणात् सर्वज्ञाभावनिश्चय एवेति भावः । उक्तं च "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ, तत्राभावप्रमाणता ॥१॥" इति । न चाभावस्य पृथक्प्रमाणत्वमसिद्धम् , अभावग्राहिणस्तस्य पार्थक्यावश्यकत्वात् । न हीन्द्रियेणाभावज्ञानं जनयितुं शक्यम् , भावांशेनैवेन्द्रियस्य संयोगात् । न च धर्म्यभेदाद् भावांशेन सहाभावांशस्याभेदे सतीन्द्रियसंयोगोपपत्तिः, अभिने धर्मणि रूप-रसयोरिव भावा-ऽभावांशयोरन्योन्यं भेदात् । तदुक्तम् - "न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ ननु भावादभिन्नत्वात् संप्रयोगोऽस्ति तेन च । न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः॥२॥" न चैवं तदभावज्ञानमनुमानम् , लिङ्गाभावात् । तदुक्तम्"न चाप्यस्यानुमानत्वं लिङ्गाभावात् प्रतीयते । भावांशो ननु लिङ्गं स्यात्तदानीमजिघृक्षणात् ॥१॥ अभावावगतेजन्म भावांशे ह्यजिघृक्षिते । तस्मिन् प्रतीयमाने तु नाभावे जायते मतिः ॥२॥ , मुद्रितश्लोकवार्तिके पृ० ४७३ । २ मुद्रितश्लोक० पृ० ४.७९ । Jain Educationala For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy