SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ वाच्यः । न च सामान्योपग्रहाद् दोषोद्धारः, अतिविलक्षणव्यक्त्योरेकसामान्यासिद्धः, अन्यथाऽतिप्रसङ्गादिति ॥ २ ॥ न चागमेन, यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥३॥ न चागमेन 'सर्वज्ञो गृह्यते' इत्यनुपङ्गः, यत्- यस्मात् , असौ- आगमः, विध्यादिप्रतिपादकर-विधि-निषेधबोधकःअनित्यादागमात् तसिद्धिः स्यात् , नित्याद् वा ? । नायः, अन्योन्याश्रयात्, सर्वज्ञसिद्धौ हि कृत्रिमस्यागमस्य तत्पणीतत्वेन प्रामाण्यसिद्धिः, तत्सिद्धौ च ततस्तत्सिद्धिः । न चासर्वज्ञप्रणीत आगमः प्रमाणं युज्यते, अन्यथा खवचनादेव तत्सिद्धिः स्यादिति । नापि द्वितीयः, नित्यस्यागमस्य कार्य एवार्थे प्रामाण्यव्यवस्थापनेन सर्वज्ञप्रतिपादने तस्याप्रमाणत्वात् । यश्च हिरण्यगर्भ प्रकृत्य “स सर्ववित् स लोकवित्" इत्यादिरागमः, तस्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः । नापि सकलज्ञस्थानुवादकोऽसौ, पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वादिति भावः ।। अप्रत्यक्षत्वतः कारणात् , नैवोपमानेनापि गम्यते सर्वज्ञः, तस्य सादृश्यविषयत्वात् , सादृश्याश्रयदर्शननान्तरीयकत्वाच; पदवाच्यत्वविषयकत्वे च तस्यात्रोपयोग एव दूरे ॥३॥ | नार्थापत्यापि सर्वोऽर्थस्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥४॥ १ ख.ग.प.च. 'भाव्यः'। २ क. 'कः, अयं भावः- अ' । For Private Personal Use Only www.jainelibrary.org Jain Education Intematona
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy