________________
वाभिधानाद् (न ?) मुक्तावपि तदनुवृत्तिः शङ्कनीया, तपःप्रभृतेरप्यनुवृत्तिप्रसङ्गात् ; 'लक्ष्यतेऽनुमाप्यतेऽनेनेति लक्षणं लिङ्गम्' इत्यर्थेऽविरोधाच, लिङ्गाभावे लिङ्गयभावनियमाभावात् । न च बहिर्लक्षणाभावेऽप्यान्तरलक्षणसत्त्वाद् नैर्लक्षण्यमपि तस्येत्थमापद्यत इति विभावनीयम् । न च "आयो सामाइए आया सामाइअस्स अत्थे" इति सूत्रादात्मरूपतया चारित्रशक्तिमुक्तावप्यनुवर्तिष्यत इति व्यग्रभावो विधेयः, अष्टस्वप्यात्मसु चारित्रात्मनो ल्प-बहुत्वाधिकारे सर्वस्तोकत्वाभिधानात; तथाच प्रज्ञप्तिः- “संवत्थोवाओ चरित्तायाओ, नाणायाओ अगंतगुणाओ, कसायाओ अणंतगुणाओ, जोगायाओ विसेसाहिआओ, वीरिआओ विसेसाहिआओ, उवओग-दविय-दसणाया तिण्णि वि तुल्ला विसेसाहिआओ" । उक्तश्चायमेवार्थो विविच्य वृदैः
"कोडीसहस्सपुहुत्तं जईणं तो थोविआओ चरणाया । नाणाया अणंतगुणा पडुच सिद्धे असिद्धाओ ॥ १॥ हुति कसायाओऽणंतगुणा जेण ते सरागाणं । जोगाया भणिआओ अजोगिव जाण तो अहिआ॥२॥
आत्मा सामायिकम् , आत्मा सामायिकस्यार्थः। सर्वलोकाश्चारित्रात्मानः, ज्ञानात्मानोऽनन्तगुणाः, कषायात्मानोऽनन्तगुणाः, योगात्मानो विशेषाधिकाः, वीर्यात्मानो विशेषाधिकाः, उपयोग-द्रव्य-दर्शनास्मानस्वयोऽपि तुल्या विशेषाधिकाः ।
३ कोटिसहस्रपृथक्त्वं यत्तीनां ततः स्तोकाश्चरणात्मानः । ज्ञानात्मानोऽनन्तगुणाः प्रतीत्य सिद्धानसिद्धान् ॥1॥ भवन्ति कषायात्मानोऽनन्तगुणा येन ते सरागाणाम् । योगात्मानो भणिता अयोगिवर्जानां ततोऽधिकाः ॥ २ ॥
Jain Education Inteman
For Private & Personel Use Only
E
lainelibrary.org