SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ परिणामस्य निवृत्त्युपगमे चारित्रस्य सामान्यतः सादिसान्तत्वप्रतिपादकवचनेषु चारित्रपदस्य परमयथाख्यातातिरिक्तचारित्रपरत्वस्यान्याय्यत्वाच्चेति दिग् । नन्वेवं चारित्रं क्रियारूप पर्यवसन्नम् , श्रूयते चाक्रियायाः सिद्धिगमनपर्यवसानफलत्वम् । तथा चापम्- “सा णं भंते ! अकिरिया किंफला ? । गोयमा ! सिद्धिगमणपज्जवसाणफला पन्नत्ता" इति कथं ने विरोधः १ इति चेत् । न, अन्तक्रिपाया एवैजनादिव्यापाराभावेनाक्रियात्वेन, चरमकर्मत्वेन च "ज्ञान-क्रियाभ्यां मोक्षः" इत्यादौ क्रियात्वेनोक्तेरविरोधात् ।। अथ सिद्धिगमनसमये चारित्रनाशोपगमे चारित्रस्य मोक्षहेतुत्वं न घटेत, कार्यकालेऽसता कार्यस्योत्पादयितुमशक्यत्वात् , कार्यानुकृतान्वय-व्यतिरेकित्वाभावात् । न च कार्याव्यवहितपूर्वत्तित्वमेव कारणत्वम् , न तु तत्र कार्यकालवृत्तित्वमपि निविशते, मानाभावात् , गौरवात , प्रागभावादीनामकारणत्वप्रसङ्गाच्चेति न दोष इति वाच्यम् । तथापि निश्चयनयानुपस्कारात् , तेन कार्यकालसंबद्धस्यैव हेतोर्जनकत्वाभ्युपगमात् । इति चेत् । न, परिशुद्धनिश्चयनयेन शैलेशीचरमसमय एव मोक्षोत्पत्यभ्युपगमात् , तदा चारित्रस्यानपायात् : 'इह बोदिं त्यक्त्वा तत्र गत्वा सिध्यति' इत्यत्र निश्चयेन बोदित्यागसमये, व्यवहारेण च तत्र गतिसमये मोक्षोत्पादस्याभ्युपगमात् । न च तदा चारित्रस्य विगच्छचाद् विगतत्वेनासत्वात् कार्योत्पत्तिविरोधः, तदा मोक्षस्याप्युत्पद्यमानत्वेनोत्पन्नत्वादविरोधात् , एकदा चारित्रनाश-मोक्षोत्पादयोः परभवप्रथमसमये प्राग्देहपरिशाटनो-त्तरदेहसंघातनयोरिवोपपत्तेः, तदागमः१ सा भगवन् ! अक्रिया किंफला गोरुम ! सिद्विगमनपर्यवसानफला प्रज्ञप्ता । २ स.ग.प.य. 'तद्विरो'। ३ इतः 'जनकत्वाभ्युपगमात्' इत्यन्तः पूर्वपक्षः ।। मनावर Join Education on For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy