SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः। ॥३४२॥ सटीकः। स्तबकः। ॥९॥ सिद्धत्तणेण य पुणो उप्पण्णी एस अत्थपज्जाओ। केवलभावं तु पडुच केवलं दाइ सुते ॥२॥" अथ चरण-दानादिलब्धीनां विकारिणीनामेव तदानीप्नुपक्षयः, अविकारिणीनां तु सुतरा संभवः, विकारिगुणो. पक्षयेऽविकारिगुणप्रादुर्भावनियमादिति चेत् । किमिदं विकारित्वं- शरीराधपेक्षया प्रवर्तमानत्वं वा, सनियतापेक्षोत्पत्तिकत्वं वा, फलावच्छिन्नत्वं वा । नाद्यः, केवलज्ञानादेरपि तथाभावप्रसङ्गात् । न द्वितीयः, तन्नाशनियतनाशपतियोगित्वस्यैवेत्थं प्रसङ्गात । नापि तृतीयः, फलानवच्छिन्नतदुत्पत्तौ मानाभावात् , चारित्रस्य फलावच्छिन्नत्वनियमात् । अथोत्तरफलानवच्छिन्नत्वमविकारित्वम् , तच्चोत्पत्त्युत्तरसमयावच्छेदेन फलाभाववचम् , तेन नोत्तरफलसिद्ध्य-सिद्धिभ्यां व्याघातः । मानं च चारित्रस्य तथात्वे रवत्रयसाम्राज्यस्य मोक्षसामग्रीत्वोक्त्यन्यथानुपपत्तिरेवः केवलोत्पत्तिसमये काष्ठापाप्तयोनि-दर्शनयोरुत्पादेऽपि चारित्रस्य तथाभूतस्यानुत्पादादेव मोक्षविलम्बात्; यथा खत्वचारोऽपि चौरसंसर्गितया 'चौरः' इति व्यपदिश्यते तथा तत्चतश्चारित्रापतिपन्थित्वेऽपि तत्पतिपन्थिमोहसाहचर्याद् योगानां तथा व्यपदिश्यमानानां प्रतिबन्धकानामपगमादुत्पन्नेन परमयथाख्यातचारित्रेण सामग्रीसंपच्या मोक्षोत्पत्तेर्यथाख्यातत्वनैव तस्य पञ्चस्वन्तर्भावाच्च न विभागव्याघात इति चेत् । न, तत्वतो योगाना चारित्रापतिपन्थित्वेन तदपगमे परमयथाख्यातचारित्रानुत्पत्तेः, उत्पत्तौ वा यथाख्यातात्तस्य गतिज्ञानादेः केवलज्ञानस्येव विजातीयत्वेन विभागव्याघातात् । ज्ञान-क्रिययोर्नयभेदादन्तक्रियाद्वारा शैलेश्यामवस्थाभेदान् वा मोक्षजनकत्वोपपत्तेः, सर्वसंवरस्याप्यर्थसिद्धत्वात् , तदर्थ हेतुभेदकल्पनानौचित्यात , क्षायिकस्यापि सतः शैलेश्यर्वाचीनचारित्र + सिद्धत्वेन च पुनरुत्पन्न एषोऽर्थपर्यायः । केवलभावं तु प्रतीत्य केवलं दर्शितं सूत्रे ॥ २ ॥ २ सम्मतिप्रकरणे गाथा ०९, १० ॥ ॥३४२॥ Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy