________________
शास्त्रवार्ता
समुच्चयः । ॥ ३४१ ॥
काययोगनिरोधाख्यकाव्यापारोत्कर्षप्रयुक्तोत्कर्षभागित्वं चारित्रे केवलिनां न तु ज्ञान इति । निरोधो न कायव्यापार इति चेत् । न, संयोगादिवत् तस्याश्रयत्वात् ; अन्यथा 'कायस्य निरोधः' इति संबन्धायोगात् । क्षायिकत्वे कथं चारित्रस्योत्तर काल हेत्वन्तरापेक्ष उत्कर्षः ? इति चेत् । इदमुभयसमाधेयम्, मोहक्षयाद् दोषापगमेन स्वरूपशुद्धितारतम्यविश्रान्तावपि परमनिर्जरारूपफले योगानां प्रतिबन्धकत्वात् तदपगमलक्षणोत्कर्षो व्यवहाराद् न विरुध्यते, निश्चयतस्तु ऋते कालाद् न तत्रान्यप्रतिबन्धः । तत्प्रतिबन्धश्च तत्त्वतोऽमतिबन्धः । तथापरिणामोपयोगित्वात् तस्येति न विरोध इति चेत् । इदमप्युभयमते तुल्यम् । तस्माज्ज्ञानानाशेऽपि शरीरेण सह चारित्रनाशोऽवश्यमभ्युपेयः ।
?
किश्व, शुभवर्यरूपत्वाच्चारित्रस्य कथमवीर्याणां सिद्धानां तत्सद्भावः सुश्रद्धानः । न च सिद्धानामवीर्यत्वमसिद्धम्, " तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं अवीरिया" इति प्रज्ञप्तिवचनात् । न च सकरणवीर्याभावादवीर्याः सिद्धा इति व्याख्येयम्, सिद्धानां लब्धिवीर्यसच्चे 'सिद्धा णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया' इति सूत्रकल्पनमसङ्गात् ; यथा “तैत्य णं जे ते सेलेसीपडिवनया ते णं लद्विवीरिएणं सवीरिआ, करणवीरिएणं अवीरिआ" इति । किश्च, " सोदइआइया भव्वत्तं च विणिवत्तए समयं । सम्मत्त-नाण- दंसण-सुह-सिद्धत्ताई मोत्तणं ॥ १ ॥”
Jain Education International
१ तत्र ये तेऽसंसारसमापनकास्ते सिद्धाः सिद्धा अवीर्याः । २ सिद्धा लब्धिवर्येण सवीर्याः, करणवीर्येणावीर्याः ।
३ तम्र से ते शैलेशीप्रतिपद्मकास्ते लब्धिवर्येण सवीर्याः, करणवीर्येणावीर्याः । ४ विशे० सिद्धनमस्कारप्रकरणे गाथा ६१ । ५ तस्यौदयिकादिका भव्यत्वं च विनिवर्तते समकम् । सम्यक्त्व-ज्ञान-दर्शन- सुख-सिद्धत्वानि मुक्त्वा ॥ १ ॥
For Private & Personal Use Only
Joooc
सटीकः ।
स्तवकः । 118 11
॥ ३४९ ॥
www.jainelibrary.org