SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता ॥१७॥ POORNOR ___ सा चेतना, तेषु भूतेषु, सदाऽसंघातावस्थायामपि, शक्तिरूपेण वर्तते । अतस्तदा नोपलभ्यते, व्यक्तिरूपाक्रान्तस्यैवतीका योग्यत्वात् । न च तेनापि प्रसिद्धेन शक्त्याख्येनापि रूपेण, सती चेतना, असती; न ह्यनुपलब्धिमात्रादभावः सिद्ध्यति, किन्तु योग्यानुपलब्ध्या, न चात्र सांऽस्ति, तत्र तद्रूपावच्छिन्नायास्तस्या अयोग्यत्वादिति । समाधत्ते- इति चेत् , न तत् पूर्वोक्तम् ॥ ३३॥ कुतः, इत्याहशक्तिचैतन्ययोरैक्यं नानात्वं वाथ सर्वथा।ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य सा यतः३४ शक्ति-चैतन्ययोः सर्वथा भेदासहिष्णुतयैक्यमभेदः, अथेति पक्षान्तरे, सर्वथाऽभेदासहिष्णुतया नानात्वं भेदः। आद्यपक्षे दोपमाह-ऐक्येऽभेदे, सा शक्तिः चेतनैव । ततश्च यदि योग्या सा, तदा पागप्युपलब्धिप्रसङ्गः । यदि च न योग्या, तदा पैश्चादप्यनुपलब्धिप्रसङ्गः । द्वितीयपक्षे दोषमाह- नानात्वे भेदे, सा चेतना, अन्यस्य स्याद् न भूतानां, तदन्यशक्तिरूपत्वात् तेषाम् । यत एवम् , ततो न तैदिति योजना । अथ चेतनायाः स्वाभिन्नव्यक्तिरूपा तज्जनकताख्या शक्तिः स्वरूपतो निर्विकल्पकविषयाऽपि तद्रूपेण सविकल्पकागोचर इति न दोष इति चेत् । न, व्यक्तचेतनाया अप्युत्तरचेतनाजनकतया शक्तिरूपेणाऽयोग्यत्वप्रसङ्गात् । चेतनात्वेनैव सा योग्या, न तु शक्तिरूपेणेति चेत् । प्रत्येकदशायामपि चेतनात्वेन योग्यत्वम् , चेतनात्वशून्या चेतना वा प्रसजेदिति महत् संकटम् ॥ ३४॥ ॥१७॥ १ योग्यानुपलब्धिः । २ संघातावस्थायाः पूर्वमपि । ३ संघातदशोत्तरकालम् । । भूतानाम् । ५ पूर्वोक्तम् । 5000 JainEducation inmika For Private & Personal Use Only E-alww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy