SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ __ अत्र परमार्थवादिनामार्हतानां मतमाहअचेतनानि भूतानि न तधर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मेति चापरे॥३१॥ भूतानि पृथिव्यादीनि, अचेतनानि चैतन्याभाववत्त्वेन प्रमितानि । अतश्चेतना तद्धर्मो न- भूतस्वभावभूता न । अत एव च तत्फलं न- भूतोपादानकारणजन्या न, मृदो घटस्येव तत्स्वभावस्यैव तदुपादेयत्वात् । अस्ति च चेतना, प्रतिप्राण्यनुभवसिद्धत्वात् । अतो यस्येयं स्वभावभूता, फलभूता च; स एवाऽऽत्मा, परिशेषात् , इति चाऽपरे जैनाः ॥ ३१ ॥ विपक्षे बाधकमाहयदीयं भूतधर्मः स्यात् प्रत्येकं तेषु सर्वदा। उपलभ्येत सत्त्वादि-कठिनत्वादयो यथा॥३२॥ यदीयं चेतना, भूतधर्मः स्यात् तदा तेषु भूतेषु, प्रत्येकमसंघातावस्थायां, सर्वदा- इन्द्रियविषयसंप्रयोगकाले, उपलभ्येत, भूतसामान्यधर्मत्वे सत्वादिवत् , भूतविशेषधर्मत्वे च कठिनत्वादिवत् , योग्यत्वादिति भावः, मध्यगताऽऽदिपदादयं विभागः प्रतीयते ॥ ३२॥ पराभिप्रायमाहशक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते।न च तेनापि रूपेण सत्यसत्येव चेन्न तत्॥३३॥ ORA पसाखर For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy