SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा।सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः॥२५॥ सटीकः । समुच्चयः। स्तबकः। ॥३४॥ चारित्रपरिणामस्य- शैलेश्यवस्थाभाविनो विशिष्टस्थैर्यस्य, निवृत्तिः- नाशः, न च-नैव, सर्वथा- स्थैर्यरूपेणापि, ॥९॥ KO किन्तु कथश्चित्कर्मापगमनस्वभावत्वेन । कथमेतदेवम् ? इत्याह- सिद्ध उक्तो यतः शास्त्रे- प्रवचने प्रज्ञापनादौ, न चारित्री। न चेतर:- नाप्यचारित्री "सिद्धे णो चरित्ती, णो अचरित्ती" इति वचनमामाण्यात् ॥ २५ ॥ मुक्तौ चारित्रानिवृत्तिमेव निदर्शनेन द्रढयितुमाहन चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते। समयातिकमे यद्वत् सिद्धभावस्य तत्र वै॥२६॥ न चावस्थानिवृया- कर्मापगमस्वभावापगमलक्षणया, निवृत्तिस्तस्य-स्थैर्यपरिणामस्य, युज्यते, इह-मुक्तौ । किंवत ? इत्याह-समयातिक्रमे-प्रथमसमयातिक्रान्ती, यद्वत्- यथा, सिद्धभावस्य-सिद्धत्वस्य, तत्र-मुक्ती, वै-निश्चितम् । यथा हि | सिद्धत्व प्रथमसमयादिनिवृत्तितया नाशशीलं द्वितीयसमयादिभावितया चोत्पत्तिशीलमपि सिद्धत्वस्वरूपेण साधनन्तमेव तथा स्थैर्यमपि कर्मापगमनस्वभावत्वेन नश्वरमुत्तरस्वभावेन चोत्पत्तिशीलमपि स्थैर्यस्वरूपेण साधनन्तमविरुद्धमिति भावः। नैन्वेवं स्थैर्यभावेन साधनन्तत्वसिद्धावपि चारित्रभावेन न तथात्वसिद्धिः । न हि स्थैर्यमेव चारित्रम् , प्राक् शैले १ सर्वत्र मूले 'न चरित्री' इति पाठः। २ सिद्धो नो चारित्री, नो अचारित्रः। ३ इतः "सिद्धानां चारित्रं कथं सुश्रद्धानम्' इत्यन्तः o n सिद्धाचारित्रवादिपूर्वपक्षः। Jain Education n ational For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy