________________
शास्त्रवार्ता चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा।सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः॥२५॥ सटीकः । समुच्चयः।
स्तबकः। ॥३४॥
चारित्रपरिणामस्य- शैलेश्यवस्थाभाविनो विशिष्टस्थैर्यस्य, निवृत्तिः- नाशः, न च-नैव, सर्वथा- स्थैर्यरूपेणापि, ॥९॥ KO किन्तु कथश्चित्कर्मापगमनस्वभावत्वेन । कथमेतदेवम् ? इत्याह- सिद्ध उक्तो यतः शास्त्रे- प्रवचने प्रज्ञापनादौ, न चारित्री। न चेतर:- नाप्यचारित्री "सिद्धे णो चरित्ती, णो अचरित्ती" इति वचनमामाण्यात् ॥ २५ ॥
मुक्तौ चारित्रानिवृत्तिमेव निदर्शनेन द्रढयितुमाहन चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते। समयातिकमे यद्वत् सिद्धभावस्य तत्र वै॥२६॥
न चावस्थानिवृया- कर्मापगमस्वभावापगमलक्षणया, निवृत्तिस्तस्य-स्थैर्यपरिणामस्य, युज्यते, इह-मुक्तौ । किंवत ? इत्याह-समयातिक्रमे-प्रथमसमयातिक्रान्ती, यद्वत्- यथा, सिद्धभावस्य-सिद्धत्वस्य, तत्र-मुक्ती, वै-निश्चितम् । यथा हि | सिद्धत्व प्रथमसमयादिनिवृत्तितया नाशशीलं द्वितीयसमयादिभावितया चोत्पत्तिशीलमपि सिद्धत्वस्वरूपेण साधनन्तमेव तथा स्थैर्यमपि कर्मापगमनस्वभावत्वेन नश्वरमुत्तरस्वभावेन चोत्पत्तिशीलमपि स्थैर्यस्वरूपेण साधनन्तमविरुद्धमिति भावः।
नैन्वेवं स्थैर्यभावेन साधनन्तत्वसिद्धावपि चारित्रभावेन न तथात्वसिद्धिः । न हि स्थैर्यमेव चारित्रम् , प्राक् शैले
१ सर्वत्र मूले 'न चरित्री' इति पाठः। २ सिद्धो नो चारित्री, नो अचारित्रः। ३ इतः "सिद्धानां चारित्रं कथं सुश्रद्धानम्' इत्यन्तः o n सिद्धाचारित्रवादिपूर्वपक्षः।
Jain Education n
ational
For Private & Personel Use Only
www.jainelibrary.org