________________
तथाहि
ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता।शैलेशीसंज्ञितं स्थैर्य ततो मुक्तिरसंशयम्॥२३॥
ज्ञानयोगस्य-शुद्धतपोरूपस्य, परा काष्ठा- उत्कृष्टा कोटिः, प्रकीर्तिता, शैलेशीसंज्ञितं- शैलेशो मेरुस्तद्वन्निश्चलावस्था शैलेशः, शीलेशो वा भगवांस्तस्येयमन्यशीलशाल्यवस्थातिशायिन्यवस्था शैलैशी, सैव संज्ञा यौगिकी समाख्या जाता यस्य तत् , स्थैर्यम्- निवृत्तियत्नरूपं परमवीर्यम् । न चैवमयं न ज्ञानयोग इति शङ्कनीयम् । ज्ञानस्यावस्थारूपत्वात् शैलेश्याः , पाकरक्तताया इव घटस्य । ततः- शैलेश्यां काष्ठामाप्ताज्ज्ञानयोगात् , असंशयं हवपञ्चाक्षरोद्गरणमात्रकालेन मुक्तिर्भवति ॥ २३ ॥
_ तस्य धर्मत्वादि साधयन्नाहधर्मस्तच्चात्मधर्मत्वान्मुक्तिदःशुद्धिसाधनात्। अक्षयोऽप्रतिपातित्वात्सदा मुक्तौ तथास्थितेः।।
तच्च-शैलेशीसंज्ञितं स्थैर्य च, धर्मः, आत्मधर्मत्वात्- आत्मस्वभावत्वात्, शुद्धज्ञानवत् : मुक्तिदः- निर्वाणप्रदः स च धर्मः, शुद्धिसाधनात्- परमनिर्जरोत्पादनात् । तथा, अक्षयः- शाश्वतः, अप्रतिपातित्वात्- अनश्वरत्वात् । अनश्वरत्वं च सदा-नित्यम् , मुक्तौ तथास्थितेः- मुक्तस्य स्थिरभावेनावस्थानात् , स्थैर्यनिवृत्तावस्थैर्यस्य पुनरुन्मजनापत्तेः ।। २४॥
न चैतदनार्षमित्याह
Jain Educati
o
nal
For Private & Personal Use Only
www.jainelibrary.org